पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१४

पुटमेतत् सुपुष्टितम्

१०

शाब्दनिर्णय:

विलक्षणाकारप्रतिपत्तिः, येन प्रथममभिधानानुषङ्गः स्यादित्युक्तम् । न च द्रव्यरसादिसमानं शब्दान्तरं प्रतीयते । किञ्च श्रोत्राद्युपाधौ चैकत्वकल्पनाद्वाराभिधेयैकत्वकल्पनं, मा भूच्चोदात्तानुदात्तपटुमृदुत्वादीनां श्रोत्रग्राह्यतया शब्दशब्दार्थता, उदात्तः शब्द इत्यादिना शब्देन धर्मिणासामानाधिकरण्यात्। तस्माज्जातिकल्पनैव श्रेयसी । अतस्तज्जात्युपरक्तज्ञानादर्थबुद्धिः शाब्दीति स्थितम् ॥ १० ॥

इदानीमर्थप्रतिपत्तिनिमित्तं शब्दं विमृशति-

वर्णातिरिक्तशब्दाद् वा वर्णविज्ञानसंस्कृतै:

स्मारकैर्वातिरिक्तैर्वा वर्णेभ्यो वार्थधीर्भवेत् ॥ ११ ॥

वर्णेभ्योऽतिरिक्तादेकशब्दप्रत्ययालम्बनात् पदसंज्ञकात् 

पदार्थप्रत्यय इत्येके सङ्गिरन्ते । वर्णविज्ञानसंस्कारैर्वर्णस्मृतिहेतुभिरित्यन्ये। तैरेव स्मारकसंस्कारातिरिक्तैरर्थप्रत्यय इत्यपरे । वर्णेभ्य एवेति केचित् ।। ११ ।।}

तत्रान्त्यं पक्षमात्मीयत्वेन स्वीकरोति-

वर्णा: स्वज्ञानसंस्कारै: संभूयस्मृतिकारिभिः ।

क्रमेणैकस्मृतौ बुद्धा बोधयन्त्यर्थमञ्जसा ॥ १२ ॥

{{c|तदेतत्पूर्वपक्षनिराकरणमुखेन प्रतिपादयितुं वर्णव्यतिरिक्तशब्दवादं वर्णयति-

वर्णान्नैकैकतो बुद्धिरुपलब्धात् सतोऽपि वा ।

अदृष्टेरुपलब्धाद् वा स्मृताद् वा संहतान्न धीः ॥ १३ ॥


१. 'दीनां श' क. पाठः, २. 'र्थे', ३. ‘त्येके सङ्गिरन्ते । तै', ४. ‘दे’ ग. पाठः