पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

प्रकाशात्मयतीन्द्रप्रणीत:

शाब्दनिर्णय:।


यस्याः प्रसा1दमवलम्ब्य जगद्गुरूणा मप्यस्खलद्बहुगुणा: प्रसरन्ति वाचः । सा वेदशास्त्रपरिनिर्मितवन्द्यदेहा भूयात् समग्रवरदैव सरस्वती वः ॥ १ ॥ विघ्नाभितापम2भिहत्य मदीयकृत्य बीजं प्रवृद्धमदनुग्रहवर्षपातै: । संप्रार्थितः सिततरोऽपि गणेशमेघः सिञ्चन्नभीष्टफलमङ्कुरयत्वमोघम् ॥ २ ॥ येषां पादरजस्सङ्घै3र्ध्वान्तपङ्कनिरासिभिः । आत्मा मे स्वच्छतां यातस्तान् नमामि गुरूनहम्॥३॥ नत्वा ब्रह्म यथा शाब्दान्मानात् तत्तत्त्वमीक्ष्यते । तथा वयं निबघ्नीम: स्वबुद्धिपरिशुद्धये ॥ ४ ॥


१. ‘भावम', २. ‘प', ३. 'ङ्गै’ ग. पाठः G P.T ' 1205. 600 21-1-92 B