पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

३५२ शब्दापशब्दविवेके


७३. मौहम्मदा अकारणमेव हिन्दूनद्विषुः । ७४. महार्घता पिशाची मुखं व्यादाय निगलितुमिवोपधावति । ७५. अवसितं नो नगरे कृत्यम्, सम्प्रति ग्रामं गन्तुमुपक्रम्यामहे । ७६. इदमभ्युपेयं भवति न खलु दैवानुग्रहादृते सिध्यन्ति कर्माणि यत्नारब्धान्यपीति । ७७. अद्य ह्यो वा प्रातः शाकमभुञ्ज्महीति न सुष्ठु स्मर्यते । ७८. मन्ये मूर्तिमदस्य पापजातं समुदस्थीयत२ । ७९. अयं श्रुतपूर्वी भारतम्, तेनाऽस्य विदिता वृत्तान्ताः कुरुपाण्डवा- नाम् । ८०. सेयं सेव्यतां सुधीभिः सुरसरिदिव पावना देववाणी । ७३. द्विषश्चेति लङो झेर्जुसीति साधु । पक्षेऽद्विषन्निति रूपम् । ७४. निगलितुमिति वा निगलीतुमिति वा वक्तव्यम् । तुमुनि इटि गुणो दुर्वार: । ग्रोऽचि विभषेति पाक्षिकं लत्वम् । वृतो वेतीटो वा दीर्घः । ७५. प्रोपाभ्यां समर्थाभ्यामिति क्रमेरात्मनेपदं साधु । शप: श्यन्वा । ७६. अभ्युपेयमित्यस्य साधुत्वमभिशङ्क्यते । एतिस्तुशास्वृदजुषः क्यप् इतीण् गतावित्यस्मात्क्यपा भवितव्यम् । सत्यम् । ईङ् गतौ देवादिकाद्यत् । ७७. अनद्यतने लङ् इत्यत्रानद्यतने इति बहुव्रीहिः । अविद्यमानोऽद्यतनो (कालः) ऽस्येति विग्रहः । अत्र तु व्यामिश्रः कालः, अद्यतनानद्यत- नयोर्व्यतिकरात् । तेनात्राभुक्ष्महीत्येव वाच्यम् । ७८. समुदस्थादिति वक्तव्यम् । चेष्टाया अभावादात्मनेपदं न । कतरि समुदस्थीयतेति रूपमनुपपाद्यम् । ७९. पूर्वं श्रुतमनेति श्रुतपुर्वी । सपूर्वाच्चेतीनिः । इनिरयं तद्धितः । तद्धितप्रत्ययेनानुक्ते कर्मणि द्वितीया । ८०. पावनी देववाणीति वक्तव्यम् । पूञ् पवने इत्यस्माण्ण्यन्ताल्ल्यु- प्रत्यये पावनमिति निष्पद्यते । पावयतीति पावनम् । पावनशब्दो गौरादिषु पठ्यते । ततो ङीषि पावनीति शब्दरूपनिष्पत्तिः । १. आरभामहे । २. उत्थितम् उदितम् ।