पुटमेतत् सुपुष्टितम्
श्रीमत्पद्मपुराणान्तर्गता

शिवगीता ।

बालानन्दिन्याख्यव्याख्यया
विद्वद्वरश्रीमल्लक्ष्मीनरहरिसूनुविरचितया समलंकृता
सेयं

पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
पदच्छेदपरसवर्णाद्याधुनिकरीत्या परिष्कृता।

मुम्बय्या

पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयत्रालये
आयसाक्षरकयित्वा प्रकाश्यं नीता ।


शाकः १८५०, सन १९२९.


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/१&oldid=165192" इत्यस्माद् प्रतिप्राप्तम्