एतत् पृष्ठम् परिष्कृतम् अस्ति



१०१
बालानन्दिनीव्याख्यासहिता ।

 

वसाया मेदसो द्वौ तु मज्जा त्वञ्जलिसंमितः ।
अर्धाञ्जलि तथा शुक्रं तदेव बलमुच्यते ॥ ४५ ॥
अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् ॥
जलजानि कपालानि रुचकास्तरणानेि च ।
नलकानीति तान्याहुः पञ्चधार्स्थीनि सूरयः ॥ ४६ ॥
द्वे शते त्वस्थिसंधीनां स्यातां तत्र दशोत्तरे ।
रौरवाः प्रसराः स्कन्धसेचनाः स्युरुलूखलाः ॥ ४७ ॥
समुद्गा मण्डलाः शङ्खावर्ता वामनकुण्डलाः ॥
इत्यष्टधा समुद्दिष्टाः शरीरेष्वस्थिसंधयः ॥ ४८ ॥
सार्धकोटेित्रयं रोम्णां श्मश्रुकेशास्त्रीलक्षकाः ।
देहस्वरूपमेवं ते प्रोक्तं दशरथात्मज ।
यस्मादसारो नास्त्येव पदार्थो भुवनत्रये ॥ ४९ ॥
देहेऽस्मिन्नभिमानेन न महोपायबुद्धयः ।
अहंकारेण पापेन क्रियन्ते हन्त सांप्रतम् ॥ ५० ॥


रस्य सारो रसस्तस्य ॥ ४३ ॥ ४४ । वसाया मांसस्नेहस्य मेदसो मांसविशेषस्य च द्वौ द्वावञ्जली मज्जा तु अञ्जलिपरिमितः । शुक्रं वीर्यं अर्धाञ्जलि, तदेव बलप्रदत्वाद्बलमुच्यते ॥४५॥ अस्थ्नां प्रमाणं तु षष्टियुक्तं शतत्रयं बोद्धव्यम् । अस्थीनि पञ्चधा, जलजः शङ्खः तदाकारत्वाज्जलजानेि भ्रूकर्णदेशस्थितानेि ज्ञेयानि। कपालानि शिरःसंबन्धीनि एवमवशिष्टानां निरुक्तिराकरेऽस्ति साऽनतिप्रयोजनत्वान्नेह लिख्यते ॥ ४६ ॥ ४७ ॥ ४८ ॥ रोम्णां सार्धकोटित्रयं श्मश्रूणेि शिर:केशाश्च मिलित्वा त्रिलक्षकाः । एवं देहस्य स्वरूपं ते तुभ्यं प्रोक्तम् । हे दाशरथे, यस्माद्देहरूपादसारः पदार्थो भुवनत्रयेऽपि नास्ति ॥ ४९ ॥ देहेऽस्मिनितेि । अस्मिनुक्तस्वरूपे देहे अहंकारेण कर्त्रा पापेन हेतुना मह उत्सवः ।। "मह उद्धव उत्सवः"

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/104&oldid=160997" इत्यस्माद् प्रतिप्राप्तम्