एतत् पृष्ठम् परिष्कृतम् अस्ति



१०५
बालानन्दिनीव्याख्यासहिता ।

 

ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्रयम् ।
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥ १४ ॥
नानाविद्यासमायुक्स्तो जीवत्वेन वसाम्यहम् ।
पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥ १५ ॥
वायवः पञ्च मिलिता यान्ति लिङ्गशरीरताम् ॥ १६ ॥


तश्वानभिव्यक्तं अविद्याशबलं ब्रह्म तत्खरूपो भूत्वा जगत्कर्तास्मीति शेषः ॥ १३ । ज्ञानमात्र इति । यथा स्वप्ने इदं जगत्रयं अविद्यया। साक्षिणि ज्ञानमात्रे कल्प्यते, तद्वन्मयीदं सर्वं जगद्दृश्यतेऽस्ति विलीयते च । तथाच जाग्रत्प्रपञ्चो मिथ्या दृशयत्वात्स्वप्नवदित्यनुमानमपि श्रुत्युक्तमुपष्टम्भकं ज्ञेयम् ।। "मायामात्रमिदं द्वैतमद्वैतं परमार्थतः” इत्यादिश्रुतयः प्रमाणम् ॥ १४ ॥ नन्वेतावता प्रबन्धेन परमात्मस्वरूपे निरूपितेऽपि मायोपक्रान्तेषु जीवविषयकेषु प्रश्नेषूत्तरं न लब्धमेवेत्याशङ्कयाह-नानेति । अहमेव प्रपञ्जे जीवत्वेन वसामीति संबन्धः । अनेन जीवस्य स्वरूप कीइशमिति प्रश्ने सच्चिदात्मकमित्युत्तरं सूचितम्। किंच उत्पद्यते नवेति प्रश्ने नोत्पद्यत इत्यपि सूचितम् । मत्स्वरूपत्वेनानाद्यनन्तत्वात् । नानाविद्यासमायुक्त इत्यनेन मूलाविद्यावच्छिन्नानामनेकेषां जीवानामेकमुक्तौ न सर्वमुक्तिरित सूचितम् । अविद्याशब्देनावरणं सूचयता मुक्तसंसारिणोर्विशेषोऽप्युपपादितः । मुक्तस्यानावृतत्वात्तू कृतानां प्रश्नानां मध्ये जीवस्य लोकान्तरगमनागमनादिप्रश्नद्वयमवशिष्टं तदपि लिङ्गशरीरोपहेितस्य नानुपपन्नमिति प्रतिपादयन् लिङ्गशरीरमाह-पञ्जेतेि । इदमेवाचार्याः संजगृहुः-"पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ।" इति अन्तःकरणेन सह षोडशकलं लिङ्गं तद्वति भेदे गृहीतेऽपि न विरोधः ॥ १५ ॥ १६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/108&oldid=161334" इत्यस्माद् प्रतिप्राप्तम्