पुटमेतत् सुपुष्टितम्



[ अध्यायः १
शिवगीता ।

 

संसारबन्धनात्तस्मादन्यः को वा विमूढधीः ॥ २१ ॥
नियमाद्यस्तु कुर्वीत भक्तिंं वा द्रोहमेव वा ॥
तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् ॥ २२॥


जातेति शेषः । स महापापौघः पञ्चमहापापानि अन्यानि पापानि तेषां समुदायश्च तेषां कोटिभिर्ग्रस्तोऽपि विमुच्यते । ‘मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः” । "अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः” इत्यादिस्मृतेः । नन्वेवंविघेषु पापेषु सत्सु कथं भक्तिर्भविष्यतीति कुतर्को न विघेयः । अस्मिन् जन्मनि जातया प्रवर्धमानया शिवभक्त्या प्राग्भवीयं तादृशं किंचित्कारणमर्थापत्त्या कल्प्यते । तत्कारणं तानि सर्वाणि पापानि पराणुद्य स्वकार्यभूतां भक्तिं जनयति । सा भक्तिस्तान्यनारब्धफलानि सर्वपापानि नाशयतीति कल्प्यते । अन्यथा “धर्मेण पापमपनुदति” इत्यादिबहुश्रुतिस्मृतिव्याकोपः प्रसज्येतेति दिक् ॥ २० ॥ तस्मात्कारणादन्यो विमूढधीरपि शिवभक्त्यापि न विमुच्यते एतादृशः को वा । न कोऽपीत्यर्थः । परमपापिष्ठोऽपि शिवभक्तया संसारबन्धनान्मुक्तो भवतीति भावः ।। २१ ॥ कैमुतिकन्यायमुदाहरति--नियमादिति । द्रोहं द्वेषं चेद्यदि नियमात्करोति तस्यापि द्रोग्धुर्वाप्यसौ शिवः प्रसन्नः सन् वाञ्छितं फलं यच्छति । एवं सति भक्तिं कुर्वतस्तु वाञ्छितं यच्छतीति किमु वक्तव्यमिति भावः । अत्र माध्वाः भक्तिरेव भगवत्प्रसादंप्रति कारणं द्वेषादिकं तु नरकसाधनमित्याहुः । तदसत् । भागवते पूतनामुपक्रम्योक्तम्---"पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाऽपि सद्गतिम् ॥" अन्यञ्च "गोप्यः कामाद्भयात्कंसो द्वेषाचैद्यादयो नृपाः । कामं क्रोधं भयं स्न्नेहमैक्यं सौहृदमेव च । नित्र्यं हरौ विदघतो यान्ति मन्मयतां हि ते ॥” इत्यादिविरोधात् ॥२२॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/11&oldid=293443" इत्यस्माद् प्रतिप्राप्तम्