एतत् पृष्ठम् परिष्कृतम् अस्ति



१२४
[ अध्यायः ११
शिवगीता ।

 


ततोऽन्नत्वं समासाद्य पितृभ्यां भुज्यते परम् ।
ततः शुक्रं रजश्चैव भूत्वा गर्भोऽभिजायते ॥ २० ॥
ततः कर्मानुसारेण भवेत्स्त्रीपुंनपुंसकः ।
एवं जीवगतिः प्रोक्ता मुक्तिं तस्य वदामि ते ॥ २१ ॥
यस्तु शान्त्यादियुक्तः सन् सदा विद्यारतो भवेत्।
स याति देवयानेन ब्रह्मलोकावधिं नरः ॥ २२ ॥
अर्चिर्भूत्वा दिनं प्राप्य शुक्लपक्षमथो व्रजेत् ॥
उत्तरायणमासाद्य संवत्सरमथो व्रजेत् ॥ २३ ॥


ततोऽन्नत्वमिति । अन्नत्वं समासाद्य स्थितो जीवः पितृभ्यां पुनः स्थूलदेहतादात्म्याध्यासाय भुज्यते । ततः पितरि शुक्ररूपेण मातरि रजोरूपेण स्थित्वा रूत्रीपुरुषसंयोगे सति स्त्रियां गर्भोऽभिजायते । ततः कर्मानुसारेणेति स्पष्टम् ॥ २० ॥ २१ । मुक्तिंं तस्य वदामि त इत्युक्तं तदेवोपपादयति--यस्त्वित्यादिना । शमदमतितिक्षासमाधानश्रद्धयुक्तः सन् सदा विद्यायां रतः स्ववर्णाश्रमकर्माणीश्वरार्पणधिया कुर्वाणश्चेत्यादिपदिपदात्संग्रहः । स देवयानेन पथा "तेऽर्चिषमभिसंभवन्त्यर्चिषोहरह्न अापूर्यमाणपक्षं” इत्याद्युपक्रम्य "य एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते" इति श्रुत्युक्तेन ब्रह्मलोकं एवावधिस्तं याति । नरोऽधिकारी जीवः ॥ २२ ॥ देवयानं पन्थानं श्रुत्युक्तं श्लोकतः संगृह्णाति---अर्चिरित्यादिना । दिव्यः श्रुत्युक्तो मानवः पुरुषः इह विद्युल्लोक एति तत्रागत्य तमुपासकं गृहीत्वा ब्रह्मलोकं गमयतीति शेषः । तत्रैव तस्योपासकस्य श्रवणादिज्ञानोदये ब्रह्मणा सह मुक्तिः नतु पुनरावृत्तिः । "एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' इति श्रुतेः । "ब्राह्मणा सह ते सर्वे संप्रामे प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥” इति स्मृतेश्च । अत्रच संवत्सरादित्योर्मध्ये-,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/126&oldid=162804" इत्यस्माद् प्रतिप्राप्तम्