पुटमेतत् सुपुष्टितम्



१०
[ अध्यायः १
शिवगीता ।

 
किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् ।
तस्य प्रकाशते नायं त्वर्थो मोहान्धचेतसः ॥ २९ ॥
न कालनियमो यत्र न देशस्य स्थलस्य च ।
यत्रास्य रमते चित्तं तत्र ध्यानेन केवलम् ॥
स्वात्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् ॥ ३० ॥
अतिस्वल्पतरायुःश्रीर्भूतेशांशाधिपोऽपि यः॥
स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् ॥ ३१ ॥
कर्तापि सर्वलोकानामक्षयैश्वर्यवानपि ।
शिवः शिवोऽहमस्मीति वादिनं यं च कंचन ।
आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥ ३२ ॥


चनं देवतामित्यर्थः । मृगतृष्णिकां मृगजलम् । परमार्थतोऽभेदेऽपि व्यावहारिकभेदाभिप्रायेणोक्तमिति भावः ॥ २८ ॥ ननु यदीश्वरस्य पूजादिकमतिसुलभं महाफलं च तर्हि देही तदनादरेण संसारे किमिति भ्राम्यतीत्यत आह--किंत्विति । अयमर्थः । सौलभ्येन महाफलप्राप्तिरूपः मोहेनाज्ञानेन अन्धं विचारशून्यं चेतो यस्य स तथाभूतस्तस्य ॥ २९ ॥ सौकर्यान्तरमाह-नेति । यत्रास्योपासकस्य चित्तं रमते प्रसन्नं भवति तत्र स्वात्मत्वेन शिवस्य केवलं ध्यानेन ध्यानमात्रेणेत्यर्थः । शिवसायुज्यं प्राप्नुयात् । ततः क्रमेण शुद्धमुक्तिमपि ॥ ३० ॥ इदं स्वात्मत्वेनोपासनं प्राकृतप्रभूणां प्रतिकूलं नतु सर्वज्ञस्येश्वरस्येत्याह-अतीति । अतिस्वल्पतरे आयुःश्रियौ यस्य स तथा । भूतेशस्य शिवस्यांशभूतो महाराजः सोऽधिपो यस्य स तथा । माण्डलिक इत्यर्थः । एतादृशः स तु अहं राजेतिवादिनं सान्वयं पुत्रपौत्रादियुक्तं हन्ति ॥ ३१ ॥ एवं क्षुद्रप्रभोः स्थितिं प्रतिपाद्य महाप्रभोः शिवस्य स्थितिमाह सार्धेन-कर्तेति ।। "भुवनस्य कर्ता” इति श्रुतेः । अक्षयेति ।। "एतावानस्य महिमा" इति श्रुतेः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/13&oldid=293455" इत्यस्माद् प्रतिप्राप्तम्