एतत् पृष्ठम् परिष्कृतम् अस्ति



१२८
[ अध्यायः ११
शिवगीता ।

 

ब्राह्मणः कर्मभिनैव वर्धते नैव हीयते ॥
न लभ्यः पातकेनैव कर्मणा ज्ञानवान्यदि ॥ ४१ ॥
तस्मात्सर्वाधिको विप्रो ज्ञानवानेव जायते ।
ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं भवेत् ॥ ४२ ॥
यत्फलं लभते मर्त्यः कौटिब्राह्मणभोजनैः ।
तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ॥ ४३ ॥
ज्ञानवन्तं द्विजं यस्तु द्विष्यते च नराधमः ॥
स शुष्यमाणो म्रियते यस्मादीश्वर एव सः ।। ४४ ॥


तद्वत्कामा यं प्रविशन्ति सर्वे' इति स्मृतेश्च । यस्मादेवं तस्मात् अात्मज्ञानात्परमुत्कृष्टं नास्ति "नान्यः पन्था अयनाय विद्यते । ज्ञानादेव तु कैवल्यं' इत्यादिश्रुतेः ॥ ४० । ज्ञानिप्रशंसामाह-- ब्राह्मण इति । ब्राह्मणो ब्रह्मवित् विधिनिषेधावविद्वद्विषयकावेवेति भावः । यद्येवंविधो ज्ञानी यदि स्यात् सः पातकेन कर्मणा नैव लभ्यः प्राप्यः । पुण्यपुञ्जैरेव प्राप्य इति भावः ॥ ४१ । यस्मादेवं तस्माद्यो ज्ञानवान्विप्रः स एव सर्वाधिको भवतीत्यर्थः ।। "ज्ञानी त्वात्मैव मे मतम्' इति स्मृतेः । तस्य सेवायां फलमाह--ज्ञात्वेतेि । यः सुकृती ज्ञानिनं ज्ञात्वा तस्य कर्म सेवां कुरुते तस्य सुकृतिनः अक्षय्यं फलं भवेत् । परम्परया मोक्षपर्यवसायि स्यादिति भावः ।। ४२ । यत्फलमिति स्पष्टम् ।। ४३ ॥ ज्ञानवन्तमिति । द्विष्यते द्वेष्टेि सः शुष्यमाणः क्षयरोगी सन् म्रियते । यस्मात् ज्ञानी ईश्वर एव तस्मात् ।। "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति स्मृतेः । मम तस्य च भेदो न स्वात्मत्वेन किंतु लोकदृष्ट्यैवेति तदर्थः । तदेवमधिगतपरमार्थः कृतकृत्य एवेति व्यवस्थापितम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/130&oldid=163483" इत्यस्माद् प्रतिप्राप्तम्