एतत् पृष्ठम् परिष्कृतम् अस्ति



१३१
बालानन्दिनीव्याख्यासहिता ।

 

उपासाविधयस्तत्र चत्वारः परिकीर्तिताः ॥
संपदारोपसंवर्गाध्यासा इति मनीषिभिः ॥ ९ ॥
अल्पस्य चाधिकत्वेन गुणयोगाद्विचिन्तनमू ।
अनन्तं वै मन इति संपद्विधिरुदीरितः ।। १० ॥
विधावारोप्य योपासा सारोप: परिकीर्तितः ।
यद्वेदोंकारमुद्रीथमुपासीतेत्युदाहृतः ॥ ११ ॥
अारोपो बुद्धिपूर्वेण य उपासाविधिश्च सः ।
योषित्यग्निमतिर्यत्तदध्यासः स उदाहृतः ॥ १२ ॥


परिच्छेदत्रयशून्यं यो वेत्ति जानाति । य एवं वेद तमेव भजकमिति वार्थ: । यद्वा शोधितत्वंपदार्थाभेदेन शोधिततत्पदार्थ यो ध्यायतीति । ब्रह्महत्यादिकान्यपि पापानि तं ज्ञानसंपन्न न पश्यन्ति द्रष्टुमसमर्थानि यदा तदा तत्कृतो लेपः क्वेति भावः ।। "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृतेः ।। ८ । उपासेति । तत्र ब्रह्मसाक्षात्कारे । तदर्थमिति यावत् । “निमित्तात्कर्मयोगे" इति सप्तमी । उपासाविधयः प्रकारा इत्यर्थः । चत्वारः मनीषिभिः परिकीर्तिताः। वर्णिताः । संपत्, अारोपः, संवर्गः, अध्यास, इत्युपासनाश्चतुर्विधा इति निष्कर्षः ।। ९ । अल्पस्येति । अल्पस्य परिच्छिन्नस्य मनसः अनन्तवृतिरूपगुणयोगादधिकत्वे सादृश्येन अनन्ता विधेदेवा इतेि यच्चिन्तनमसौ संपद्विधिः । तथाच प्रतीकोपासना द्विविधा संपदध्यासश्चेति । तत्रारोप्यप्रधाना संपत् । यथा सगुणमूर्तिचिन्तनम् । अधिष्ठानप्रधानोऽध्यासः । अधिष्ठानमुद्दिशय अारोपितस्यापि ध्यानम् । यथा सगुणचिन्तनेऽपि निर्गुणब्रह्मानुसंधानम् ।। १० । विधाविति । विधीयते प्रधानविधिनेति विधिः । अङ्गमित्यर्थः । तस्मिन्नारोप्य या उपासना सा आरोपः । अङ्गावबद्धाध्यास इति यावत् । उद्भीथसाम्नः प्रथमभक्तिः "ॐकारमुद्गीथमुपासीत' इति ॥ १ १ ।। आरोप इति । बुद्धिपूर्वेण । बुद्धिपूर्वकं ज्ञात्वेति यावत्। य आरोपः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/133&oldid=165303" इत्यस्माद् प्रतिप्राप्तम्