एतत् पृष्ठम् परिष्कृतम् अस्ति



१३७
बालानन्दिनीव्याख्यासहिता ।

 

कोटेिमध्याह्नसूर्याभं चन्द्रकोटिसुशीतलमू ।
सूर्यचन्द्राग्निनयनं स्मेरवत्रसरोरुहम् ॥ ३५ ॥
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
   सर्वाध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवली निर्गुणश्च ॥ ३६ ॥


भोक्ता इदं त्रर्य ब्रह्मणि कल्पितम्। तथाहि यदनुविद्धानि यान्यवभासन्ते तत्र तानि परिकल्पितानि । यथायं सर्पोऽयं दण्ड इयं धारेति रज्ज्ञ्वा इदमंशेनानुविद्धतया भासमानाः सर्पादयस्तत्र परिकल्पिताः । सदनुविद्धं चेदं भोक्तृभोग्यभोगात्मकं जगदवभासते, अतो ब्रह्मणि सन्मात्ररूपे परिकल्पितम् । नच तस्य सन्मात्रस्यानवभासे तदनुबन्धेन कल्पितावभासः संभवति । अतः स्वप्रकाशतया तदेव चिन्मात्रस्वरूपं तदेव वस्तु । तथाच श्वेताश्वतरश्रुतिः "भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्' इति । यावद्भ्रह्म न जानाति तावत्प्रेरयिता भोगप्रद ईश्वरः, भोक्ता जीवः भोग्यं जगदिति विभागः । ब्रह्म मत्वा तु स्थितस्य एतत्रिविधं ब्रह्मैव भवतीति तदर्थः । एवं यश्चिन्मात्रः साक्षी स्वयंप्रकाशः सदाशिवः सोऽहमिति योजना ॥ ३४ । एवं तत्त्वमस्यादिश्रुतिसिद्धमखण्डार्थं प्रतिपाद्य सोपाधिकस्य निरुपाधिकेन सह भेदान्मन्दाधिकारिणमुद्दिशय पुनः सोपाधिकस्य ध्यानायनमेव विशिनष्टि-कोटिमध्याह्नेति । स्मेरं विकसन्मुखकमलं यस्येल्यर्थः । कोटिमध्याह्नसूर्याभमित्यनेन तापकारित्वं प्राप्तं व्यावर्तयति-चन्द्रकोटीति । एवंविधं ध्यात्वा सर्वबन्धैः प्रमुच्यत इति पूर्वेणान्वयः ॥ ३५ ॥ यदुक्तं सोपाधिकस्य निरुपाधिकेन सहाभेद इति तदेव प्रतिपूादयितुं श्रुतीः श्लोकतः संगृह्णाति-एको देव इति । स्पष्टम् ॥ ३६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/139&oldid=167564" इत्यस्माद् प्रतिप्राप्तम्