एतत् पृष्ठम् परिष्कृतम् अस्ति



१३८
[ अध्यायः १२
शिवगीता ।

 

एको वशी सर्वभूतान्तरात्मा
प्येकं बीजं नित्यदा यः करोति ।
तं मां नित्यं येऽनुपश्यन्ति धीरा
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३७ ॥
अग्निर्यथैको भुवनं अविष्टो
रूपं रूपै प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ ३८ ॥
वेदेह मां यः पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
स एव विद्धानमृतोऽत्र भूया-
न्नान्य: पन्था अयनाय विद्यते ॥ ३९ ॥


एक इति । यः सृष्टेः पूर्वं एक एवासीत् ।। " अात्मा वा इदमेक एवाग्र अासीत्" इति श्रुतेः । सएव सृष्टेरनन्तरं सर्वेषां भूतानामन्तरात्माप्येकं बीजं मायाख्यं नित्यदा करोति । स्वसत्तानुविद्धतया सत्तावत्करोतीत्यर्थः । तं मां कर्तारमप्यकर्तारं ये शास्राचार्योपदेशमनुसृत्य पश्यन्ति साक्षात्कुर्वन्ति तेषां शाश्वती शान्तिः कैवल्यरूपा मुक्तिः नेतरेषां भेदज्ञानिनाम् ॥ ३७ । अग्निरिति । अग्निर्यथा भुवनं लेोहादिदाह्यं प्रविष्टस्तदुपाधिवशात्तद्वच्चतुष्कोणदीर्घवक्त्रसरलत्वाद्याकारं भजेदिति "रूपं रूपं प्रतिरूपो बभूव" इत्यस्यार्थः । यथा एकः सर्वभूतान्तरात्मा तत्तदुपाधिभेदाद्भिन्नतया प्रतीयमानोऽपि लोकदुःखेन न लिप्यते । यतोऽयं बाह्यः । लोकस्य कल्पितत्वेन मिथ्यात्वात्तल्लक्षणज्ञ इत्यर्थः ।। ३८ ॥ वेद इति । इह संसारे यः विद्वान् ज्ञानी मां पुरुषं सर्वान्तर्यामिणं महान्तं व्यापकं अादित्यवर्णं स्वप्रकाशं तमसः प्रकृतेः परं स्वात्मत्वेन वेद स एवात्र संसारे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/140&oldid=167566" इत्यस्माद् प्रतिप्राप्तम्