एतत् पृष्ठम् परिष्कृतम् अस्ति



१३९
बालानन्दिनीव्याख्यासहिता ।

 

हिरण्यगर्भं विदधामि पूर्वं वेदांश्च तस्मै प्रहिणोमि योऽहम् ॥
तदेवमीड्यं पुरुषं पुराणं निश्चित्य मां मृत्युमुखात्प्रमुच्यते ४०
एवं शान्त्यादियुक्तः सन्वेत्ति मां यस्तु तत्त्वतः ॥
निर्मुक्तदुःखसंतानः सोऽन्ते मय्येव लीयते ॥ ४१ ॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपैनिषत्सु श्रीराघवसंवादे उपा-
सनाप्रपञ्चयोगो नाम द्वादशोऽध्यायः ॥ १२ ॥



त्रयोदशोऽध्यायः १३

सूत उवाच ।

एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः ॥
पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥ १ ॥

राम उवाच


भगवन्करुणाविष्टहृदय त्वं प्रसीद मे ।
स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥ २ ॥}}


अमृतो मुक्तो भूयाद्भवति ।स्वात्मज्ञानं विना अयनाय मोक्षायान्यः पन्था नास्तीत्यर्थः ॥ ३९ ॥। हिरण्यगर्भ ब्रह्माणं विदधामि सृजामि । अप्रहिणोम्युपदिशामि । ईड्यं वरेण्यं निश्चित्य स्वात्मत्वेन ज्ञात्वा ॥ ४० ॥ उपसंहरति---एवमिति । संतान्तं परम्परा । लीयते उपाधिनाशान्मत्स्वरूपो भवतीत्यर्थः ।। ४१ ॥ इति श्रीशिवगीताटीकायां हरिदीक्षितविरचितायां बालानन्दिन्यां द्वादशोऽध्यायः ॥ १२ । एवमुपासाविधिश्रवणानन्तरं रामः किं पृष्टवानिति विवक्ष्ृन्मुनीन्प्रति सूत आह-एवं श्रुत्वेति । सुभग शोभनम् ॥ १ ॥ पूर्वीध्यायान्ते सोऽन्ते मय्येव लीयत इति सामान्यतो मुक्तिस्वरूपूँ श्रुत्वा विस्तरतः शुश्रूषू राम उवाच-भगवन्निति । स्वरूपमेव लक्षणं स्व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/141&oldid=173684" इत्यस्माद् प्रतिप्राप्तम्