एतत् पृष्ठम् परिष्कृतम् अस्ति



१४१
बालानन्दिनीव्याख्यासहिता ।

 

यत्तपस्यति तत्सर्व यः करोति मदर्पणम् ॥
मल्लोके स श्रियं भुङ्के मत्तुल्यं प्राभवं भजन् ॥ ७ ॥
यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति ॥
स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् ॥
अतः स्वरूपावस्थानं मुक्तिरित्यैभिधीयते ॥ ८ ॥
सत्यं ज्ञानमनन्तं यदानन्दं ब्रह्म केवलम् ।
सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥ ९ ॥


त्वादि । तथात्वे केनेश्वरताप्रसक्ति: स्यात् । अतएव ‘जगव्धापारवर्जम्' इति सूत्रम्।। ६ । ७ । परममुक्तिप्रापकमाह—यस्त्विति । शान्त्यादिशब्देन साधनचतुष्टयानन्तरं श्रवणमनननिदिध्यासनसंयुक्तः सन्निल्यर्थः । मामात्मत्वेन पशयति । ननु प्रत्यग्ब्रह्मणोरन्योप्यतादात्म्याङ्गीकारे सति नाखण्डैकरसत्वं सिध्यति । नीलमुत्पलं इत्यत्र सत्यपि तादात्म्ये गुणद्रव्यकृतभेदस्यापि सत्त्वात् । एवमत्राव्यात्मत्वब्रह्मत्वकृतो भेदोऽपि प्रसज्येतेति चेन्न । गुणद्रव्ययोः परस्परव्यभिचारेण वैषम्यात् नीलगुणो मेघादावपि वर्तमान उत्पलं व्यभिचरति । उत्पलद्रव्यमपि शुक्लरक्तोत्पलयोर्वर्तमानत्वात् नीलगुणं द्रव्यं व्यभिचरति । अतस्तत्रार्थभेदान्नाखण्डार्थत्वम् । इह त्वात्मब्रह्मणोः परस्परव्यभिचाराभावादेकार्थत्वे सत्यखण्डत्वम्। तदुत्तम् "नात्मता ब्रह्मणोऽन्यत्र ब्रह्मता नात्मनोऽन्यतः । तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम् ।' इति । एवं मामात्मत्वेन पश्यति सः परब्रह्मज्योति: स्वप्रकाशमद्वैत द्वैतभ्रमरहितं जायते । नहि भ्रमहेतावविद्यायां निवृत्तायां निहेंतुको भ्रमः संभवति। अतः स्वरूपे‘णावस्थानं मुक्तिशब्दार्थः । इयमेव परममुत्तिः ।। "ब्रह्मविद्भह्यैव भवति” इति श्रुतेः ॥ ८ ॥ कीदृशं ब्रह्म भवतीत्याशङ्कयाह-सत्युमिति । उपदेशकाले अतव्यावृत्त्यर्य सत्यत्वादयो धर्मा ब्रह्मणि अङ्गीकृताः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/143&oldid=171239" इत्यस्माद् प्रतिप्राप्तम्