एतत् पृष्ठम् परिष्कृतम् अस्ति



१४३
बालानन्दिनीव्याख्यासहिता ।

 

सदैव परमानन्दः स्वप्रकाशश्चिदात्मना ।
न कालः पञ्चभूतानि न दिशो विदिशश्च न ॥ १४ ॥
मदन्यं नास्ति यत्किंचित्तदा वर्तऽहमेकल: ।। १५ ॥
न संदृशे तिष्ठति मे स्वरूपं न चक्षुषा पश्यति मां तु कश्चित् ।
हृदा मनीषा मनसाभिकल्प्तं ये मां विदुस्ते ह्यमृता भवन्ति १६
श्रीराम उवाच ।
कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते ।
तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥ १७ ॥


सदेतेि । यद्यप्यहं सदा परमानन्दादिरूप एव तथापि कालपञ्चभूतदिगादिभिन्नं सर्वमधिष्ठानं साक्षात्कारेण बाध्यते । तदा एकएव वर्ते । अन्यदा तु जडेन विशिष्ट इति मोक्षसंसारदशयोर्वैलक्षण्योपृपति:॥ १४ || १५ ॥ निर्गुणं ब्रह्म लक्षणेनोपनिषद्भिः प्रतिपाद्यत इत्याह-न संदृश इति । कठश्रुतिमेव श्लोकत: संगृह्वाति । संदृशे। सम्यक् द्रष्टुं में मम स्वरूपं नीलपीतहृस्वदीर्घाद्याकारं न तिष्ठति न विद्यते । अतएव कश्चिदपि ब्रह्मादिजीर्वः चक्षुषा मां न पश्यति । यथा रूपराहित्याञ्चक्षुरविषयत्वं तथा शब्दादिराहित्याच्छ्रोत्राधविषयत्वं कठश्रुत्यैवोक्तंम् * ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च' इति । कथं तहिं द्रष्टव्यस्त्वमित्याकाड्क्षायामाह्-हृदेति । हृत्स्था या मनीषा श्रवणात्मिका तया बुद्धया । *'सुपां सुलुकू' इति डादेशः । मनसा मननेन अभिकलृप्तमभिप्रकाशितं निदिध्यासितमिति यावत् । ईदृश मां विदुः साक्षात्कुर्वन्ति ते अमृता भवन्ति। तथा च शब्दादप्यपरोक्षज्ञानं भवतीति भावः ॥ १६ ॥। एवमुक्तब्रहासाक्षात्कारस्य दुःशकत्वमाशङ्कमानः पृच्छति--कथमिति । भगवतः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/145&oldid=172079" इत्यस्माद् प्रतिप्राप्तम्