एतत् पृष्ठम् परिष्कृतम् अस्ति



१४५
बालानन्दिनीव्याख्यासहिता ।

 

लोहमण्यादिइष्टान्तैर्युक्तिभिर्यद्विचिन्तनम् ।
तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ २२ ॥
निर्ममो निरहंकारः समः सङ्गविवर्जितः ॥
सदा शान्त्यदियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ २३ ॥
यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥ २४ ॥
सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ।
कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥ २५ ॥
कूटस्थानीह् कर्माणि कोटिजन्मार्जितान्यपि ।
ज्ञानेनैव विनश्यन्ति नतु कर्मायुतैरपि ॥ २६ ॥
ज्ञानादूर्ध्वं तु यत्किंचित्पुण्यं वा पापमेव वा ।
क्रियते वहु वाप्यल्पं न तेनायं विलिप्यते ॥ २७ ॥


जनकत्वं वा ।। २१ । लोहेति । लोहमण्यादिदृष्टान्ताः श्रुतिषु प्रसिद्धा वेदितव्याः ।। २२ ।। २३ ।।॥ यत्सदेति । ध्यानयोगेन तद्भूपेणोपायेनेत्यर्थः ।। "योगः संनहनोपायध्यानसंगतियुक्तिषु” इत्यमरः । अात्मनि बुद्धावात्मानं सच्चिदानन्दस्वरूपमीक्षते यत्तद्धयानं निदिध्यासनं स्मृतमित्यर्थः । विजातीयवृत्त्यभावेन सजातीयवृत्तिधारणं निदिध्यासनशब्दार्थः ॥ २४ । कृतेऽपि निदिध्यासने प्रतिबन्धकसद्भावाभ्यां साक्षात्कारविलम्बौ प्रतिपादयतेि-सर्वकर्मेति । ज्ञानोत्पत्त्या बन्धकर्मणां क्षयवशाच्छीघ्रं कस्यचिदात्मसाक्षात्कारो जायते । प्रतिबन्धकसद्धावे तु विलम्बेनेत्यर्थः । २५ । कूटस्थानीति । कूटस्थानि अनारब्धकार्याणि कोटिजन्मभिरर्जितान्यपि ज्ञानेनैव विनश्यन्ति । कर्मणां श्रौतस्मार्तादीनामयुतैरपि अनेककर्मानुष्ठानैरपि न नश्यन्तीत्यर्थः ।। "यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन' इति स्मृतेः ।। "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इति श्रुतिर्ज्ञानादन्यत्र कर्मक्षयाभावे मानम् । अनेन सर्वेषा संचितकर्मणां ज्ञाननाश्यत्वमुक्तम् ॥ २६ ॥ ज्ञानादूर्ध्वमिति । पुण्यं पुण्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/147&oldid=174474" इत्यस्माद् प्रतिप्राप्तम्