एतत् पृष्ठम् परिष्कृतम् अस्ति



१४६
[ अध्यायः १३
शिवगीता ।

 

शरीरारम्भकं यत्तु प्रारब्धं कर्म जन्मिनः ॥
तद्भोगेनैव नष्टं स्यान्नतु ज्ञानेन नश्यति ॥ २८ ॥
निर्मोहो निरहंकारो निर्लेपः सङ्गवर्जितः ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥ २९ ॥
अहिनिर्ल्वयनी यद्वद्रष्टुः पूर्व भयप्रदा ।
ततोऽस्य न भयं किंचित्तद्वद्रष्टुरयं जनः ॥ ३० ॥


साधनं विहितं कर्मेत्यर्थः । पापं पापसाधनं निषिद्धं कर्मेत्यर्थः । यत् ज्ञानिनाल्पं बहु वा क्रियते त्तेन कर्मणा अयं ज्ञानी न लेिप्यते ॥ २७ । शरीरारम्भकमिति । जन्मिनो देहिनोऽपि ज्ञानिनः यत्प्रकृतशरीरारम्भकं प्रारब्धं कर्मोच्यते तत्तु भोगेनैव नष्टं स्यात् । क्षीयत इत्यर्थः । नतु ज्ञानेन नश्यति । अत्र प्रमाणानि---"तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशी तद्वद्यपदेशात्' । ‘तस्य तावदेव चिरं” इति । ‘यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापकर्म न श्लिष्यते' इति ॥ २८ । ननु निदिध्यासनस्यात्मसाक्षात्कारहेतुत्वे कृतनिदिध्यासनानामपि केषांचित्साक्षात्कारानुपपत्तिः कथं समर्थयितव्येल्याशङ्कयाह-निर्मोह इति । निर्गतो मोहोऽविवेको यस्मात्स तथा । विवेकसंपन्न इत्यर्थः । निरहंकारः देहाध्यासरहितः । निर्लेप अगसक्तिरहितः । सङ्गः रूत्रीपुत्राद्यध्यासस्तेन वर्जितः तदुक्तं बृहन्नारदीये-"यान्यान्हि कुरुते जन्तुः संबन्धान्मनसः प्रियान् । त एवास्य निखन्यन्ते हृदये शोकशङ्कवः' इति । सर्वभूतेषु चात्मानमनुस्यूतं तथा सर्वभूतानि चात्मनि अध्यस्तानि यः पश्यन्संचरति एष जीवन्मुक्त इत्यभिधीयते । निर्मोह इत्यादिना निवृत्तमायावरण इत्यर्थ: सूचितः । संचरतीति यावत्प्रारब्धं विक्षेपानुवृत्तिः सूचिता । "भूयश्चान्ते विश्वमायानिवृत्तिः" इति श्रुतेः ॥ २९ ॥। अहिनिर्ल्वन्यनीति । अहेः. सर्पस्य निर्ल्वयनी त्वक् कंचुकापरपर्याया । सा यथा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/148&oldid=175263" इत्यस्माद् प्रतिप्राप्तम्