एतत् पृष्ठम् परिष्कृतम् अस्ति



१४७
बालानन्दिनीव्याख्यासहिता ।

 

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः ।
अथ मर्त्योऽमृतो भवत्येतवदनुशासनम् ॥ ३१ ॥
मोक्षस्य नहि वासोऽस्ति न ग्रामान्तरमेव वा ।
अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥ ३२ ॥
वृक्षाग्रच्युतपादो यः स तदैव पतत्यधः ॥
तद्धज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥ ३३ ॥


द्रष्टुर्जनस्य पूर्वं सर्पशरीरावस्थानदशायां भयप्रदा। भवति ततः सर्पशरीरत्यागानन्तरं अस्य द्रष्टुस्तस्याः सकाशात्किमपि भयं न भवति तद्वद्यं जीवन्मुक्तः पूर्वं येषां भयप्रद् अासीत्तेषामपि सांप्रतं भयप्रदो नेत्यर्थ: । "तद्यथाहिनिर्ल्वयनी वल्मीके" इत्यादिबृहदारण्यकश्रुतेः । तदुक्तं स्कान्दे "त्यक्त्वा त्वचं पुनः सर्पः स्वात्मत्वेन न पश्यति । तथा विद्वान्न देहादिमात्मत्वेनाध्यवस्यति ।” इति । ३० । विरज्य सर्वभूतेभ्य इत्यारभ्य एतावत्पर्यन्तं क्रमिकाणि साधनान्युपन्यस्तानि । तेषु वैराग्याख्यं साधनमेव दुर्लभतरं, तस्मिन् सिद्धे उत्तरोत्तरसाधनानि जातम्रायाणीत्याशयेनाह-यदेतेि । वासना एव कामशब्दार्थः अस्य वशं गताः । हृदि विद्यमाना इत्यर्थः । अथ वासनाक्षयसमनन्तरमेव मर्त्यः अमृतो भवति । अनुशासनं शिक्षा । किंबहुनोक्तेन वैराग्यविधुरस्य वेदान्तपाण्डित्यं वणिग्वृत्तिरेवेति भावः॥३१॥ वैराग्यपूर्वकं ज्ञानोत्पत्तौ सत्यां न मोक्षे विलम्ब इत्याह-मोक्षस्येति । मोक्षस्य वासोऽवस्थानं नास्ति कैलासवैकुण्ठादाविति शेषः । ग्रामाद्वामान्तरं प्रति गमनं यथा तथा मोक्षस्य गमन नास्ति । तहिं को नाम मोक्षस्तत्राह । अज्ञानं तत्कार्य हृदयग्रन्थिरहमिति तादात्म्याध्यासरूपश्च । तयोर्नाश एव मोक्ष इत्यर्थः ॥ ३२ । तत्र दृष्टान्तमाह-वृक्षाग्रेति । यथा वृक्षाम्रातू च्युतपाद्स्य भूमिप्राप्तौ न विलम्बस्तथा ज्ञानिनो मुक्तावपि न विलम्ब इति भावः ॥ ३३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/149&oldid=175378" इत्यस्माद् प्रतिप्राप्तम्