पुटमेतत् सुपुष्टितम्



१२
[ अध्यायः २
शिवगीता ।

 

द्वितीयोऽध्यायः २
ऋषय ऊचुः ।


किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम् ॥ १ ॥
ततः किमाप्तवान्-रामः फलं तद्वक्त्तुमर्हसि ।

   सूत उवाच ।
रावणेन यदा सीतापहृता जनकात्मजा ।।
तदा वियोगदु:खेन विलपन्नास राघवः ॥ २ ॥
निर्निद्रो निरहंकारो निराहारो दिवानिशम् ।
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३ ॥
लोपामुद्रापतिर्ज्ञात्वा तस्य संनिधिमागमत् ॥
अथ तं बोधयामास संसारासारतां मुनिः ॥ ४ ॥


पूर्वाध्यायान्ते “रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ तत्सर्वं वः प्रवक्ष्यामि” इत्युक्तं तच्छ्रोतुकामा उपोद्धातं रचयन्त ऋषय ऊचुः-किमर्थमिति सार्धश्लोकेन । अगं पर्वतं स्त्यायति खर्वीकरोति स तथा । महासमर्थो मुनिः । किमर्थं कस्मै प्रयोजनाय रामचन्द्रस्य संनिधिमागतः । कर्थ केन प्रकारेण रामं विरजां दीक्षां कारयामास । किमर्थमित्यत्र “निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' इति द्वितीया । राममित्यत्र “हृक्रोरन्यतरस्याम्' इति द्वितीया ॥१॥ तत इति । दीक्षान्ते एवं पृष्टः सूतो रामसंनिधावगस्त्यागमने हेतुमाह-रावणेनेति । विलपन्परिदेवनं कुर्वन्नास । तस्थावित्यर्थः ॥ २ ॥ तामवस्थामाह-निर्निद्र इति। आसेति पूवेण संबन्धः । ततः सानुजो लक्ष्मणसहितः । प्राणान्मोक्तुं त्यक्तुमैच्छत् ॥ ३ ॥ लोपामुद्रापतिरगस्त्यः संसारस्य असारताम् ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/15&oldid=293595" इत्यस्माद् प्रतिप्राप्तम्