एतत् पृष्ठम् परिष्कृतम् अस्ति



१४८
[ अध्यायः १३
शिवगीता ।

 

तीथें चाण्डालगेहे वा यदि वा नष्टचेतनः ।
परित्यजन्देहमेवं ज्ञानादेव विमुच्यते ॥ ३४ ॥
संवीतो येनकेनाक्ष्नन्भक्ष्यं वाऽभक्ष्यमेव वा ।
शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥ ३५ ॥
क्षीरादुद्धृतमाज्यं यत्क्षिप्तं पयसि तत्पुनः ।
न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥ ३६ ॥ ।
नित्यं पठति योऽध्यायमिमं राम शृणोति वा ।
स मुच्यते देहबन्धादनायासेन राघव ॥ ३७ ॥
ततः संशयचित्तस्त्वं नित्यं पठ महीपते ॥
अनायासेन तेनैन सर्वथा मोक्षमाप्स्यसि ॥ ३८ ॥


तीथें इति । तीर्थ वा भवतु चाण्डालगेहे वा उभयथाप्यविशेष इतेि भावः । तथा यदि वा नष्टचेतनः ब्रह्माकारवृत्तिशून्यः, यदि वा तद्वान् देह्ं परिल्यजन् एवं येन केनापि प्रकारेण जीवन्मुक्तश्चरमदेहपातानन्तरं ब्रह्मैव भवतीति भावः । अवरणस्य तु पूर्वमेव निवृत्तत्वात्, विक्षेपस्य तु देहपातावधिकत्वाञ्च “तस्य तावदेव चिरमू' इत्यादिश्रुतेश्ध तीर्थादिमरणं पुण्यसाधनं चाण्डालगेहादिमरणं पापसाधनमिति व्यवस्थेयमज्ञजनविषयिण्येव न ज्ञानिविषयिणीति दिक्॥३४॥ जीवन्मुक्तस्य स्थितिमाह--संवीत इति । येन केनोत्तमेनाधमेन वा वस्त्रेण संवीतः संवृतः तथा भक्षमभक्ष्यं वाश्नन् यत्र कुत्रापि वा शयानः स जीवन्मुक्तः । अत्र प्रारब्धक्षये सति मुच्यते । इदं लोकदृष्ट्योक्तम् । यतोऽसौ सर्वात्मा प्रपश्चाधिष्ठानं तस्य मोक्ष इत्युपचारमात्रमिति भावः ॥ ३५ ॥ जीवन्मुक्तावस्थायां बाधितानुवृत्त्या देहादिसंसारं पश्यन्नपि पूर्ववतेन न लिप्यत इत्यस्मिन्नर्थे लौकिकं दृष्टान्तमाह-क्षीरादिति ॥ ३६ ॥.३७ ।॥ तत इति । असंभावना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/150&oldid=175399" इत्यस्माद् प्रतिप्राप्तम्