एतत् पृष्ठम् परिष्कृतम् अस्ति



१५०
[ अध्यायः १४
शिवगीता ।

 

यत्तदद्रेशयमग्राह्यं तद्ब्राह्यं वा कथं भवेत् ॥
अत्रोपायमजानानस्तेन भिन्नोऽस्मि शंकर ॥ ४ ॥
श्रीशिव उवाच ॥
क्षृणु राम प्रवक्ष्यामि तत्रोपायं महाभुज ।
सगुणोपासनाभिस्तु चित्तैकाग्र्यं विधाय च ।
स्थूलसौराम्भिकान्यायात्तत्र चित्तं प्रवर्तयेत् ॥ ५ ॥


तपश्च तदभयं मूलं साधनं यस्मिन् तत् । सर्वेषां जीवानां परोक्षत्वात् ब्रह्म निरतिशयवृद्धिमत् । उपनिषदां परं महातात्पर्यविषयीभूतं अमूर्तं अपरिच्छिन्नं सर्वे भूतात्मानो जीवा आकारा अंशा इवांशा यस्य तत्तथा ।। "तदनुप्रविश्य सञ्च त्याच्चाभवत् " इति श्रुतेः । सर्वेषां कारणानां मायादीनामपि करणं सत्ताप्रदत्वात् । ३ ।। यत्तदिति । यद्ब्रह्म अद्रेश्यं अदृश्यमित्यर्थः । तथा अग्राह्यं दुर्विज्ञेयं एतादृशं तत्कथं वा ग्राह्यं भवेत् । तव तु बिम्बरूपस्यानावृतस्वरूपत्वात् तद्र्ह्म प्रत्यक्षमेव सदास्ति । अत्रातिसूक्ष्मे दुर्विज्ञेये ब्रह्मणि कथं चित्तं प्रवर्तितव्यमिति उपायमजानानस्तेन कारणेन भिन्नोऽस्मि । अविद्याप्रयुक्तभेदवान्सन्व्याकुलस्तिष्ठामीति भावः । ४ । तत्रोपायं विवक्षुः शिव आह--शृण्विति । सगुणस्य ममोपासनाभिराराधनाभिस्तत्र दुर्विज्ञेयवस्तुनि स्थूलसौराम्भिकान्यायेन चित्तं प्रवर्तयेदित्यन्वयः ।। सूरस्येमे सौरा मरीचयस्तेष्वध्यस्तस्थम्भः सौराम्भः तस्याख्यानं सौराम्भिका । तत्करोतीति आख्यानार्थकणिजन्ताद्धात्वर्थनिर्देशे ण्वुच् | इक्षुभक्षिकेत्यादिवत्। उक्तन्यायस्त्वित्थम्। यथा लृषार्तं दृष्ट्रा इष्टवा प्रथमं मृगजलमिदमेव जलमिति दर्शयेित्वा तावडूरं प्रतारणया नीत्वा पश्चाद्वास्तवं जलमङ्गुलिनिर्देशेनोपदिशति । एतत्सजातीयाः शाखाचन्द्रस्थूलारुन्धतीत्यादयोऽपि ज्ञेयाः । अतो निर्गुणे चित्तप्रणिधानार्थे सगुणोपास्तिः प्रथमं कर्तव्या । तदुक्तम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/152&oldid=175462" इत्यस्माद् प्रतिप्राप्तम्