एतत् पृष्ठम् परिष्कृतम् अस्ति



६५२
[ अध्यायः १४
शिवगीता ।

 

चिदूप आत्मा येनैव स्वदेहमभिपश्यति ।
अात्मैव हि परं ब्रह्म निर्लेपः सुखनीरधिः ॥ ११ ॥
न तदश्नाति किंचैतन्तद्यदक्षाति किंचन ॥ १२ ॥
ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः ॥
स संकल्पविकल्पात्मा बुद्धीन्द्रियसमायुतः । १३ ॥


मूषायां निक्षिप्तं हेम यथा तदाकारं तत्संश्लिष्टं ततोऽभ्यर्हितं च तथेति भावः । अन्नमयस्यान्तरः प्राणमयः कोशोऽस्ति । अत्र ब्रह्मभावनाकर्तव्यत्वादुपासनं भवति । इदं सर्वकोशानां समानम् । तत्तदुपासनफलं ब्रह्मवहयां स्फुटमभिहितम्। ततः शुद्धचित एवं विचारयति । अयं प्राणमयः कोशो नात्मा यतोऽयं जडः क्षुत्पिपासाभ्यां व्याकुलश्व ॥ १० । विद्रप इति । चिद्रुपो ज्ञानस्वरूपः । येनात्मनैव स्वदेहं पश्यति । स अात्मैव परं ब्रह्म । स कीदृशः । निर्लेप: दु:खलेपरहितः । अतएव सुखनीरधिरानन्दसमुद्रः ।।११।। न तदिति । तत् अज्ञानं कर्तृ एतद्र्ह्म नाश्नाति न कवलीकरोति । वशीकरोतीतियावत् । किंच तद्रह्म किंचन यदज्ञान अक्ष्नाति स्वसत्ताकवलितं करोतीत्यर्थः । एतादृशं ब्रह्म प्राणमयः कोशः कथं स्यादिति भावः । तदुक्तं शंकरभगवत्पादैः "अन्नप्राणमनोमयविज्ञानानन्द्पञ्चकोशानाम् । एकैकान्तरभाजां भजति विवेकांशतामात्मा । वपुरिदमन्नमयाख्यः कोशोऽनात्मा घटप्रायः । प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् । कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः । अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥” इति ॥१२॥ मनोमयकोशमाह--तत इति । सः मनोमयः संकल्पविकल्पस्वरूप इत्यर्थः । अन्यत्स्पष्टम्। "कुरुते वपुष्यहन्तां गेहाद्वै यः करोति ममतां च । रागद्वेषविधौ यो नासावात्मा मनोमयः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/154&oldid=175527" इत्यस्माद् प्रतिप्राप्तम्