एतत् पृष्ठम् परिष्कृतम् अस्ति



१५३
बालानन्दिनीव्याख्यासहिता ।

 

कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च ।
मदक्ष्चेत्यरिषडवर्गो ममतेच्छादयोऽपि वा ।
मनोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥ १४ ॥
या कर्मविषया बुद्धिर्वेदशास्त्रार्भनिश्चिता ।
सा तु ज्ञानेन्द्रियैः सार्ध विज्ञानमयकोशतः ॥ १५ ॥
इह कर्तृत्वाभिमानी स एव तु न संशयः ॥
इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥ १६ ॥


कोशः” इत्याहुराचार्येपादाः ॥१३॥ पूर्वोक्तसंकल्पवृत्तिभेदानाहकाम इति । कामादयस्त्वेते मनोमयकोशस्य धर्माः। वृत्तिविशेषा इत्यर्थः । तथाच श्रुतिः-"कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीधीर्भीधभरित्येतत्सर्वं मनएव” इति । तत्र त्विति । प्रागुक्तेऽन्नमश्यकोशे एते धर्माः स्फुटमभिव्यज्यन्त इति शेषः ॥१४॥ विज्ञानमयकोशमाह-येति। कर्मेत्युपलक्षणम्। वैदिकं वा लौकिकं वा कर्म भवतु त्त्त्रद्विषयिणी बुद्धिः वेदाश्च शास्त्राणि च । इदमप्युपलक्षणम् । लौकिकं वा गृहकृल्यादि तेषामर्थे निक्ष्चता सती सा बुद्धिः ज्ञानेन्द्रियैः सार्धं विज्ञानमयकोशतः । सार्वविभक्तिकस्तसिः । विज्ञानमयकोश इत्यर्थ:। तदाहु: "सुप्ते स्वयं विलीना बोधे व्याप्त्वा कलेवरं सकलम्। विज्ञानशब्दवाच्या चित्प्रतिबिम्बा न बुद्धिरण्यात्मा ॥” इति । इहेति परमार्थतस्तु ब्रह्मेति भावः ॥ १५ ॥। योऽयं जीवन्मुक्तस्तस्य त्रीणि शरीराणि स्थूलं सूक्ष्र्मं कारणात्मकं चेति। तत्र स्थूलमन्नमयकोशः । लिङ्गशरीरं तु सूक्ष्मं सप्तदशकलात्मकं प्राक्प्रपञ्चितम् । तत्र प्राणमयमनोमयविज्ञानमयानां त्रयाणामन्तर्भावः । सुषुप्तौ भासमानमविद्यावच्छिन्नं कारणशरीरं स एवानन्दमयः कोशः’ ॥ १६ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/155&oldid=175541" इत्यस्माद् प्रतिप्राप्तम्