एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१५५
बालानन्दिनीव्याख्यासहिता ।

 

यदाऽध्यासं विहायैष स्वस्वरूपेण तिष्ठति ॥
अविद्यामात्रसंयुक्तः साक्ष्यात्मा जायते तदा ॥ २४ ॥
द्रष्टान्तःकरणादीनामनुभूतेः स्मृतेरपि ॥
अतोऽन्तःकरणाध्यासादध्यासित्वेन चात्मनः । ।
भोकृत्वं साक्षिता चेति द्वैधं तैस्योपपद्यते ॥ २५ ॥
आतपश्चापि तच्छाया तत्प्रकाशे विराजते ।
एको भोजयिता तत्र भुङ्केऽन्यः कर्मणः फलम् ॥ २६ ॥


स तु तत्तच्छरीराध्यासात्तत्रतत्र कर्ता भवतीति भावः ।। २३ ॥ यदेति । सुषुप्तौ एष अात्मा लिङ्गाध्यासं विहाय स्वस्मिन्बिम्बरूपेण प्रतिबिम्बरूपेण समुद्रमग्नघटवत्तिष्ठति । अविद्यामात्रसंयुक्तः सन् तदा साक्षी जायते ।। **एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य' इति श्रुतेः ॥ २४ ।।॥ ननु तत्कि जाग्रदादौ साक्षी नास्त्येव तथा सति अवस्थात्रयसाक्षित्वं प्रागुत व्याकुप्येतेल्याशङ्कयाह-द्रष्टेति । अन्तःकरणादीनामिन्द्रियाणां तथा तत्तद्रुतीनामनुभवस्मृतिरूपाणां स जीवो द्रष्टा साक्षीत्यर्थ: । अन्तःकरणाध्यासातू अध्यासवत्त्वेन साक्षिणोऽप्यात्मनो भोक्तूत्वं साक्षिता च द्वैधं द्वैविध्यं तस्य जीवस्योपपद्यते । अन्तःकरणस्योपाधित्वे साक्षित्र्व विशेषणत्वे भोकृत्वं चेति। बिम्बस्य तु साक्षित्वमेव । तस्यापि अविद्याविशेषणत्वे कर्तव्यं तथाप्यनावृतत्वात्साक्ष्येवेत्युच्यत इति भावः ।।२५।। आतप इति । आतप इवातपः अनावृतबिम्बस्वरूपं छायेव छाया अावृतप्रतिबिम्बस्वरूपं इत्युभयं कल्पितभेदः । तत्प्रकाशे तस्मिन्नेव ब्रह्मात्मके प्रकाशे विराजते प्रकाशते । तत्रान्यो जीवो दुःखसुखादेिकर्मफलभोक्ता । एक ईश्वरो भोजयिता। एतेन ‘ऋत पिबन्ती सुकृतस्य लोके गुहां प्रविष्टी परमे पराधे। छायातपौ' इलेि पिबदपिबतोः पिबच्छब्दो गौणः । छत्र्यछत्रिशब्दवत् । वस्तुतस्तु जीवे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/157&oldid=133363" इत्यस्माद् प्रतिप्राप्तम्