एतत् पृष्ठम् परिष्कृतम् अस्ति



१५७
बालानन्दिनीव्याख्यासहिता ।

 

तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३१ ॥
एवं मनः समाधाय संयतो मनसि द्विजः ।
अथ प्रवर्तयेच्चितं निराकारे परात्मनि ॥ ३२ ॥
ततो मनः प्रगृह्णाति परात्मानं हि केवलम् ॥
यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३३ ॥
श्रीराम उवाच ।
भगवन्श्रवणेनैव प्रवर्तन्ते जनाः कथम् ॥
वेदशास्त्रार्थसंपन्ना यज्वानः सत्यवादिनः ॥ ३४ ॥
शृण्वन्तोऽपि तथात्मानं जानते नैव केचन ।
ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३५ ॥
श्रीशिव उवाच ।
एवमेव महाबाहो नात्र कार्या विचारणा ।
दैवी होषा। गुणमयी मम माया दुरत्यया ॥ ३६ ॥


ब्रह्मप्रतिपत्त्युपायतयैव श्रुतौ प्रतिपादितत्वात् "आानन्दमयोऽभ्यासात्” इत्यधिकरणे भाष्यकारैरित्थं सिद्धान्तितत्वाच्च ॥२९॥३०॥३१॥ तदेवं पञ्चकोशानतिक्रम्यानन्दमयादप्यान्तरं ‘‘ब्रह्मपुच्छं प्रतिष्ठा” इति श्रुत्या स्वप्राधान्येन निर्दिष्टं वास्तवस्वरूपमाह-एवं मन इति । एवमुक्तरीत्या पञ्चस्वपि कोशेषु निराकृतेषु तदधिष्ठाने ब्रह्मणि मनः समाधाय मननेन स्थिरीकृत्य । अथानन्तरं द्विजः नेिराकारे परमात्मनि निदिध्यासनेन चित्तं प्रवर्तयेत् । कीदृशो द्विजः । मनसि संयतो मनोनिग्रहवानिल्यर्थः ।। ३२ । तत इति । मनः केवलं परमात्मानं प्रगृह्वाति वृत्त्याभिव्याप्नोतीत्यर्थः । कीदृशम् । अद्रेशयादिश्रुतितात्पयैविषयीभूतमिल्यर्थः ॥ ३३ ॥ एवं पञ्चकोशविवरणेनाद्वयब्रह्मप्रार्प्ति श्रुत्वा चमत्कृतो रामो भगवन्तमाह-भगवन्निति । श्रवणे जना नैव प्रवर्तन्त एतत्कथम् ॥ ३४ । केचन शृण्वन्तोऽपि न

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/159&oldid=175571" इत्यस्माद् प्रतिप्राप्तम्