एतत् पृष्ठम् परिष्कृतम् अस्ति



१५८
[ अध्यायः १४
शिवगीता ।

 

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
अभक्ता ये महाबाहो मम श्रद्धाविवर्जिताः ॥ ३७ ॥
फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ।
क्षयिष्ण्वल्पं सातिशयं ततः कर्मफलं मतम् ॥ ३८ ॥
तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ॥
मातुः पतन्ति ते गर्भे मृत्योर्वक्रे पुनः पुनः ॥ ३९ ॥
नानायोनिषु जातस्य देहिनो यस्य कस्यचित् ।
कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥ ४० ॥
स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः ॥
नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥ ४१ ॥
ततः सर्व परित्यज्य मद्भक्तिं समुदाहर ॥ ४२ ॥
सर्वधर्मान्परित्यज्य मामेर्क शरर्ण व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ४३ ॥


जानते । केचन परोक्षतयात्मानं ज्ञात्वापि मिथ्याभूतमेतन्मन्वते नाद्रियन्त इत्यर्थः ।। ३५ ।।॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ।। ४० । स एवेति । नान्यकर्माणीति । काम्यनिषिद्धानि कर्माणेि । एवं बहुजन्मसु कृतया मद्भक्तया ज्ञानं प्राप्यत इति भावः । "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' इति स्मृतेः ॥४१॥ ततः सर्वमिति । यतः कारणादनेककोटिजन्मार्जितैः सुकृतैर्मद्भक्तिः प्राप्यते ततः कारणान्मद्भक्तिं समुदाहर कुरु । यद्वा सतां मध्ये दक्षिण बाहुमु२द्धृत्य भगवद्भक्तो न प्रणश्यतीति" प्रतिजानीहीत्यर्थः । ‘कैौन्तेय प्रतिजानीहि न मे भक्तः प्रणशयति" इति स्मृतेः ।। ४२ ॥ सर्वधर्मानिति । अहमिदमनया कामनया करोमीति कर्तृत्वाध्यासफलाभिसंधिपूर्वकं सर्वधर्मान्परित्यज्य मामेकं सर्वेश्वरं सर्वजीवनियन्तारं शरणं व्रज । शरणत्वं तु "तस्यैवाहं ममैवासौ स एवाहमिति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/160&oldid=175596" इत्यस्माद् प्रतिप्राप्तम्