एतत् पृष्ठम् परिष्कृतम् अस्ति



१६०
[ अध्यायः १५
शिवगीता ।

 

नर्यभस्म समादाय विशुद्ध श्रोत्रियालयात् ।
अग्निरिलत्यादिभिर्मन्त्रैरभिमन्त्रय यथाविधि ॥ ३ ॥
उद्धूलयति गात्राणि तेन चार्चति मामपि ॥
तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥ ४ ॥
सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ।
पञ्चाक्षरीजपपरः स मे भक्तः स मे प्रियः ॥ ५ ॥
भस्मच्छन्नेो भस्मशायी सर्वदा विजितेन्द्रियः ।
यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥ ६ ॥
स तेनैव च देहेन शिवः संजायते स्वयम् ॥
जपेद्यो रुद्रसूक्तानि तथाऽथर्वशिरः परम् ॥ ७ ॥
कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ।
ततः परतरो भक्तो मम लोके न विद्यते ॥ ८ ॥
अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥ ९ ॥
वदन्ति यत्पदं वेदाः शास्त्राणि विविधानि च ।
सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतमू ॥ १० ॥


कैवल्यरूपम् । निर्वृतिः सुखम् ॥ १ ॥ २ । नर्यभस्माग्निहोत्रभस्म ।। ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ अन्यत्रेति । कठवल्लीषु नाचिकेतसंप्रति ब्रह्मप्राप्तिसाधनानां मध्ये श्रेष्ठतमं ओमित्येतदालम्बनं मृत्युनोपदिष्टं तत्प्रतिपादयति । धर्मादन्यत्र धर्मविलक्षणमित्यर्थः । अन्यस्मादधर्माच्च विलक्षणम् । तथा कृताकृतात्कार्यकारणादन्यद्भूताद्भ्याच्च कालाद्न्यत् । कालत्रयापरिच्छिन्नमित्यर्थः । ईहशं वस्तु ब्रक्ष्यामि तच्छृणु ॥ ९ ॥ वदन्तीति । पदं पदनीयं यद्वस्तु वेदा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/162&oldid=175609" इत्यस्माद् प्रतिप्राप्तम्