एतत् पृष्ठम् परिष्कृतम् अस्ति



१६५
बालानन्दिनीव्याख्यासहिता ।

 

वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती ।
बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने ॥ ३ ॥
स एवात्राधिकारी स्यान्नान्यचित्तः कथंचन ।
जडोऽन्धो बधिरो मूको निःशौचः कर्मवर्जितः ॥ ४ ॥
अज्ञोपहासा भक्ताश्च भूतिरुद्राक्षधारिणः ।
लिङ्गिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः ॥ ५ ॥
यो मा गुरुं पाशुपतव्रतं द्वेष्टि नराधिप ।
विष्णुं वा स न मुच्येत जन्मकोटिशतैरपि ॥ ६ ॥


हेि' इति न्यायोऽत्रानुसंधेयः । तथा गृहस्थस्याप्यधिकारोऽस्ति । यद्यपि भाष्यकारैस्तथा नृसिंहाश्रमपादैश्च यतीनामेवाधिकार: प्रतिपादितस्तथापि विरक्तस्य गृहस्थस्याप्यधिकारोऽस्ति । "अभयं वै जनकः प्राप्नोति तदात्मानं वेदाहं ब्रह्मास्मि" इति श्रुतेः । अनुपनीतस्यापि योग्यतया द्विजत्वादधिकारोऽस्ति । स यदि बुद्धिमांक्ष्चेच्छिक्षार्थं गीताशास्रं पाठनीय इति भावः । २ । अवनस्थो विधुरः । ३ । अथानधिकारिण आह-जड इतेि। जडो मूर्खः । नि:शौचो विहिताचारविहीनः । कर्मविवर्जितो विहितकर्मरहितः । ४ ॥ अज्ञेष्वनुग्रहयोग्येषूपहासतत्परा अज्ञोपहासा उच्यन्ते ते च ते अभक्ताश्च । यद्वा अज्ञोपहासाश्चाभक्ताश्चेति द्वन्द्वः । तथा भूतिरुद्राक्षधारिणो लिङ्गिनः पाशुपतव्रतिनो यो द्वेष्टेि । ते सर्वेऽत्र नैवाधिकारिणः स्युरिति शेषः ।। ५ ॥ यो मामिति । मां महेश्वरं गुरु ब्रह्मोपदेष्टारं तथा पाशुपतव्रतं तथा विष्णुं च यो द्वेष्टि स जन्मनां कोटिशतैरपि न मुच्येत । तदुत बृहन्नारदीये "अनादिनिधने देवे हरिशंकरसंझिते । अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः" । वायुपुराणे-‘ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे पुरा । कल्पान्तरे तथा ब्रह्मा रुद्रविष्णू जजान ह॥ विष्णुः कल्पान्तरे तद्वद्रह्माणमसृजत्पुनः । नारायणं पुनर्ब्रह्मा ब्रह्वार्णं च पुनर्भवः ॥ एवं कल्पेषु बहुषु ब्रह्मविष्णुमहेश्वराः । परस्प

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/167&oldid=175928" इत्यस्माद् प्रतिप्राप्तम्