एतत् पृष्ठम् परिष्कृतम् अस्ति



१६६
[ अध्यायः १६
शिवगीता ।

 

अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः ॥
शिवभक्तिविहीनश्च संसारी नैव मुच्यते ॥ ७ ॥
आसक्ताः फलसङ्गेन ये त्ववैदिककर्मणि ।
दृष्टमात्रफलास्ते तु न मुक्तावधिकारिणः ॥ ८ ॥


रस्माज्जायन्ते परस्परजयैषिणः । अयं परस्त्वयं नेति संरम्भाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः ।' बृहन्नारदीये‘युगान्ते जगदत्त्येतद्रुद्ररूपधरो हरिः । रुद्रो वै विष्णुरूपेण पालयत्यखिलं जगत् । हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः । ईषदप्यन्तरं नास्ति भेदकृत्पापमश्रुते।' हरिवंशे-‘अहं त्वं सर्वगो देवस्त्वमेवाहं जनार्दन । आवयोरन्तरं नास्ति शब्दैरर्थेर्जगत्पते । त्वदुपासा जगन्नाथ सैवास्तां मम गोपते । यश्च त्वां द्वेष्टि गोविन्द स मां द्वेष्टि न संशयः ॥' एवं कोटिशः प्रमाणेषु सत्सु माध्वाः काटरमाठरादिश्रुतिस्मृतिकल्पकाः शिवं निन्दन्ति । तथा शैवपाषण्डिनो विष्णुं निन्दन्ति ते उभये अपि नरकेषु निपतन्तीति दिक्। ६। अनेकेति । अनेकेषु काम्यकर्मस्वासक्ताः । "यामिमां पुष्पितां वाचं प्रवदन्त्यविपक्ष्चित:” । इत्युपक्रम्य "भोगैश्वर्यप्रसत्क्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥" इति स्मृतेः ॥ ७ ॥ अवैदिकेषु वामपाशुपतपञ्चरात्राद्यागमोक्तकर्मणि मद्यमांसमैथुनत्रिशूलाद्यङ्कनरूपे दृष्टमात्रं पूजासत्कारादिरूपं फलं येपां ते तथोक्तास्ते मुक्तौ नाधिकारिणः । अयं भावः । शाक्ताः शैवाः वैष्णवाश्च द्विविधाः । वैदिका अवैदिकाक्ष्चेति। वैदिकशाक्तातानां मन्त्रमुद्रायन्त्रपूजादिकमागमोक्तं युक्तं सर्वमेव ।। "विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः" इत्युक्तत्वात् । मद्यमांसादिकं तु शूद्रादिसंकरजातीयानामेव द्विजानां तु नरकसाधनम् । तथा पाशुपतानामपेि विभूद्विरुद्राक्षधारणपञ्चाक्षरीजपादिना शिवभक्तिर्विष्णुभक्तिश्च मोक्षसाधनम् । विष्णुभक्तानां ऊर्ध्वपुण्ड्रधारणद्वितीयैकाद्श्युपवासादिना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/168&oldid=175935" इत्यस्माद् प्रतिप्राप्तम्