एतत् पृष्ठम् परिष्कृतम् अस्ति



१७१
बालानन्दिनीव्याख्यासहिता ।

 

गिरी स्वात्मनेि वा यो मां पूजयेत्प्रयतो नरः ।
स कृत्स्नं फलमाप्नोति लवमात्रेण राघव ॥ ३७ ॥
आत्मपूजासमा नास्ति पूजा रघुकुलोद्धह।
मत्सायुज्यमवाप्नोति चण्डालोऽप्यात्मपूजया ॥ ३८ ॥
सवान्कामानवा:मोति मनुष्यः फम्बलासने ।
कृष्णाजिने भवेन्मुक्तिर्मोक्षश्रीर्व्याध्रचर्मणि ॥ ३९ ॥
कुशासने भवेज्ज्ञानमारोग्यं पत्रनिर्मिते ।
पाषाणे दुःखमाप्नोति काष्ठे नानाविधान्गदान् ॥ ४० ॥
वस्त्रे श्रियमवाप्नोति भूमौ मन्त्रो न सिध्यति ॥
उदङ्भुखः प्राङ्भुखो वा जपं पूजां समाचरेतू॥ ४१ ॥
अक्षमालाविधिं वक्ष्ये श्रृणुष्वावहितो नृप ।
साम्राज्यं स्फटिको दद्यात्पुत्रजीवः परां श्रियम् ॥ ४२॥
अात्मज्ञानं कुशाग्रन्थी रुद्राक्षाः सर्वकामदाः ।
प्रवालेश्व कृता माला सर्वलोकवशप्रदा ॥ ४३ ॥
मोक्षप्रदा च माला स्यादामलक्ष्याः फलैः कृता ।
मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी ॥ ४४ ॥
माणिक्यरचिता माला त्रैलोक्यस्य वशंकरी ।
नीलैर्मरकतैर्वापि कृता शत्रुभयप्रदा ॥ ४५ ॥
सुवर्णरचिता माला दद्याद्वै महतीं श्रियम् ।
तथा रौप्यमयी माला कन्यां यच्छति कामिताम् ॥४६॥
उत्तानां सर्वकामानां दायिनी पारदैः कृता ॥
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥ ४७ ॥


३७ ॥ आत्मपूजेति । मम हृदये परमात्मास्तीति मत्वा यद्यत्स्व भोगाय गृह्णाति तत्सर्वं तस्मै निवेद्य स्वयं गृह्णाति तद्धयेन च पापादिकं नाचरति सात्मपूजा ॥ ३८ ॥ ३९ ॥ कुशासन इति ॥ पत्रं कोमलपत्रम् ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/173&oldid=176180" इत्यस्माद् प्रतिप्राप्तम्