एतत् पृष्ठम् परिष्कृतम् अस्ति



१७२
[ अध्यायः १६
शिवगीता ।

 

शतसंख्योत्तमा माला पञ्चाशन्मध्यमा मता ।
चतुःपञ्चशता यद्धा ह्यधमा सप्तविंशतिः ॥ ४८ ॥
अधमा पञ्चविंशत्या यदि स्याच्छतनिर्मिता ॥
पञ्चाशदक्षराण्यत्रानुलोमप्रतिलोमतः ॥ ४९ ॥
इत्येवं स्थापयेत्स्पष्टं न कस्मैचित्प्रदशयेत् ॥ ५० ॥
वर्णैर्विन्यस्तया यस्तु क्रियते मालया जपः ॥
एकवारेण तस्यैव पुरश्चर्या कृता भवेत् ॥ ५१ ॥
सव्यपाणिं गुदे स्थाप्य दक्षिणं च शिवोपरेि ।
योनिमुद्राबन्ध एवं भवेदासनमुत्तमम् ॥ ५२ ॥
योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ॥
यं कंचिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ ५३ ॥
छिन्ना रुद्धाः स्तम्भिताश्च मिलिता मूर्च्छितास्तथा ।
सुप्ता मत्ता हीनवीर्य दग्धत्रस्तारिपक्षगाः ॥ ५४ ॥
बाला यौवनमत्ताश्च वृद्धा मन्त्राश्च ये मताः ।
योनिमुद्रासने स्थित्वा मन्त्रानेवंविधान् जपेत् ॥ ५५ ॥
तस्य सिद्धयन्ति ते मन्त्रा नान्यस्य तु कथंचन ॥
ब्राह्मं मुहूर्तमारभ्यामध्याह्नं प्रजपेन्मनुम् ॥ ५६ ॥
अतऊर्ध्वं कृते जाप्ये विनाशो भवति ध्रुवम् ।
पुरश्चर्याविधावेवं सर्वकाम्यफलेष्वपि ॥ ५७ ॥


शतसंख्योत्तमेति प्रागुक्तं तदनुवादेन गुणविशेषं विधते यदि स्याच्छतनिर्मितेत्यादिना ॥ ४८ ॥ ४९ ॥। अकारादिळकारान्तं पुनर्ळकाराक्षरं मेरुं कृत्वा जपेत् ॥ ५० । वर्णमालाफलमाह--वर्णैरिति । ५१ । योनिमुद्राबन्धमाह—शिवोपरीति । शिवो लिङ्ग मेद्रमिति यावत् ।। ५२ ।।॥ यं कंचन नानाविधं दारुणं मन्त्रमित्यर्थः । तत्तन्मक्रूणां छिन्नादीनां लक्षणानि मन्त्रशाख्नादवगन्तव्यानि विस्तरभया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/174&oldid=176189" इत्यस्माद् प्रतिप्राप्तम्