एतत् पृष्ठम् परिष्कृतम् अस्ति



१७३
बालानन्दिनीव्याख्यासहिता ।

 

नेित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः ।
सर्वदैव जपः कार्यो न दोषस्तत्र कश्चन ॥ ५८ ॥
यस्तु रुद्रं जपेन्नित्यं ध्यायमानो ममाकृतिम् ।
षडक्षरं वा प्रणवं निष्कामो निर्जितेन्द्रियः ॥ ५९ ॥
तथाथुर्वशिरोमन्त्रं कैवल्यं वा रघूत्तम ॥
स तेनैव च देहेन शिवः संजायते स्वयम् ॥ ६० ॥
अधीते शिवगीतां यो नित्यमेतां जपेत्तु यः ।
शृणुयाद्धा स मुक्तः स्यात्संसारान्नात्र संशयः ॥ ६१ ॥


सूत उवाच ।


एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥
रामः कृतार्थमात्मानममन्यत तथैव सः ॥ ६२ ॥
एवं मया समासेन शिवगीता समीरिता ।
एतां यः प्रजपेन्नित्यं शृणुयाद्धा समाहितः ॥ ६३ ॥
एकाग्रचित्तो यो मर्त्यस्तस्य मुक्तिः करे स्थिता ॥
अतः शृणुध्वं मुनयो नित्यमेतां समाहिताः ॥ ६४ ॥
अनायासेनैव मुक्तिर्भविता नात्र संशयः ॥
कायङ्केशो मनःक्षोभो धनहानिर्न चात्मनः ॥ ६५ ॥
न पीडा श्रवणादेव यस्मात्कैवल्यमाप्नुयात् ।
शिवगीतामतो नित्यं शूटृणुध्वमृषिसत्तमाः ॥ ६६ ॥


त्रेह विलिख्यन्ते ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ।।॥ ५७ ॥५८॥ यस्त्विति ॥ ५९ ॥६०॥ ६१ ॥६२॥ ६३ ॥ शृणुध्वं शृणुयादिति श्रवणाभ्यासो मुक्तयाभ्यासश्च दाढर्याय तत्त्वमसीति नवकृत्वोऽभ्यासवदिति भावः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/175&oldid=203615" इत्यस्माद् प्रतिप्राप्तम्