पुटमेतत् सुपुष्टितम्



१६
[ अध्यायः २
शिवगीता ।

 

चर्ममात्रा तनुस्तस्या बुद्ध्या वीक्षस्व राधव ॥
या प्राणादधिका सैव हन्त ते स्याद्धृणास्पदम् ॥ १६ ॥
जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ।
आत्मा यदेकलस्तेषु परिपूर्णः सनातनः ॥ १७ ॥
का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥ १८ ॥
निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ।
नभस्तस्यां तु दग्धायां न कांचित्क्षतिमृच्छति ॥ १९ ॥


अतः काष्ठवज्जडेति भावः ॥ १५ ॥ चर्मेति । हे राघव, तस्यास्तनुर्देहः चर्ममात्रा तदन्तर्मांसरक्तादिकास्ति । न तत्र स्पृहणीयं किमप्यस्तीति बुद्ध्या वीक्षस्व आलोचय । आलोचनस्य फलमाह-येति। या प्राणादप्यधिका सा तवैव घृणास्पदं जुगुप्साविषयः स्यात् । तस्मात्स्त्र्यादिदेहमविचाररमणीयमिति भावः । जुगुप्सिते शोको न कार्य इति भावः ॥१६॥ शोकपरिहारे युक्त्यन्तरमाह--जायन्त इति सार्धेन । असंदिग्धेऽपि यदीति प्रयोगः यदि वेदाः प्रमाणमितिवत् । देहिनो नित्यस्यात्मनः पाञ्चभौतिकाः पञ्चमहाभूतविकारा देहा इत्यर्थः । भूतेभ्यो जायन्ते नत्वात्मनः सकाशात् । आत्मनो निर्विकारत्वात्। देहानां भूतकार्यत्वादचेतनत्वम् । तेषु परिपूर्ण आत्मा तु सनातन एकलश्च । औपाधिकनानात्वेऽपि वस्तुत एक एवेत्यर्थः ।। "आत्मा वा इदमेक एवाग्र आसीत्” । "एको देवः सर्वभूतेषु गूढः” इत्यादिश्रुतेः । यद्यस्मात्कारणादेकस्यात्मनो देहात्मनोः संबन्ध आविद्यक एवेति भावः ॥१७॥ केति । तत्र तथासति का कान्ता स्त्री । कान्तश्च पुमान् कः। न कोऽप्येवंविधो भेद इत्यर्थः। उपादानाद्ब्रह्मण औपाधिकानां जीवानामुपाधीनां देहानां च जातत्वात् सर्वे सहोदरा एव एकरूपा एवेत्यर्थः ॥ १८ ॥ ननु देहदृष्ट्या तु शोचामीति चेत्तत्राह-निर्मितायामिति । गृहावल्यां गृहपङ्क्तौ निर्मितायां सत्यां तद्वच्छिन्नतां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/19&oldid=293868" इत्यस्माद् प्रतिप्राप्तम्