पुटमेतत् सुपुष्टितम्



१८
[ अध्यायः २
शिवगीता ।

 

सदानुभूयते योऽर्थः स नास्तीति त्वयेरितः ।
जायतां तत्र विश्वासः कथं मे मुनिपुंगव ॥ २४ ॥
अन्योऽस्ति नास्ति को भोक्ता येन जन्तुः प्रतप्यते ॥
सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम ॥ २५ ॥
  अगस्त्य उवाच ।
दुर्ज्ञेया शांभवी माया तया संमोह्यते जगत् ।
मायां तु प्रकृतिं विद्धि मायिनं तु महेश्वरम् ॥
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ २६ ॥


योगदु:खमेवाग्निः । स्पष्टमन्यत् ॥ २३॥ सदेति। यथा दु:खादिरर्थः सर्वैः सदानुभूयते स नास्तीति त्वयोक्तः तत्र त्वदुक्तौ मे विश्वासः कथं जायताम् । अग्निस्पर्शाद्दग्धहस्तस्य अग्निरनुष्ण इति वाक्ये कथं विश्वासो जायतामिति भावः ॥ २४ । अन्य इति । शरीरस्य जडत्वे परमात्मनश्चाभोक्त्तृत्वे ताभ्यामन्येन भोक्ता भवितव्यम् । ताभ्यामन्यः कश्चिद्भोक्तास्ति नास्ति वेति विकल्प्य द्वितीयं पक्षं दूषयति । यद्यन्योऽपि नास्ति तर्हि सुखादेर्भोक्ता कस्तद्ब्रूहि । येन भोक्त्त्तुत्वेन जन्तुः शरीरी प्रतप्यते तापं प्राप्नोति । तथाच भोक्तुरपलापे प्रत्यक्षविरोध इति मोक्षशास्त्रानर्थक्यं च प्रसज्येतेति भावः ॥ २५ ॥ एवं पृष्ठोऽगस्त्यो मायाया दुर्ज्ञेयत्वप्रतिपादनेन संशयं निराचिकीर्षुरगस्त्य उवाच-दुर्ज्ञेयेत्यादिना । शांभवीति शं सुखं तद्रूपो भवतीति शंभुस्तस्येयं शांभवीति विषयत्वमाधारत्वं वा षष्ठ्यर्थः । तथा न चिन्मात्रविषयं चिन्मात्राधारं वा त्रिगुणात्मकं सदसद्विलक्षणं भावरूपमज्ञानं सैव मायेत्युच्यते । चिन्मात्राधारत्वे प्रमाणभूतां श्रुतिमाह-मायां त्विति । तया मायया जगत् संमोह्यते । मोहस्वरूपमित्थम् । मायोपाधिकं चैतन्यमीश्वरः । मायाकार्येऽहंकारे प्रतिबिम्बितं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/21&oldid=293946" इत्यस्माद् प्रतिप्राप्तम्