पुटमेतत् सुपुष्टितम्



२५
बालानन्दिनीव्याख्यासहिता ।

 

तृतीयोऽध्यायः ३
अगस्त्य उवाच ।


न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः ॥
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १ ॥
मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २ ॥ ,
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
किंच चामरधारिण्यो यस्य सन्ति सुराङ्गनाः ॥ ३ ॥
भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ॥
निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥ ४ ॥


श्रीरामं निमित्तीकृत्य परमपुरुषार्थसाधन उपदिष्टेऽपि तद्विमुखो बहिर्मुखो लोको नान्तर्मुखतां लभत इति लोकस्थितिरौत्सर्गिक्येवमेवेत्याशयेनागस्त्य उवाच-न गृह्णातीति । कामक्रोधादिभिर्बहिर्मुखो गुरूपदिष्टं वचः पथ्यमपि परिणामेऽमृतमपि । अतएव हितमिष्टकारि न गृह्णाति । दैववशाद्गृहीतमपि तस्य तस्मा इत्यर्थः । न रोचते । दृष्टान्तमाह-मुमूर्षोरिति ॥ १ ॥ ननु ज्ञाने महाप्रयासोऽस्तीति मां प्रतिभाति ।। "त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः स मोक्षकैः" इत्यमरः । त्रिवर्गस्तु संपादनीय इति रावणं हत्वा सीतां प्राप्य त्रिवर्ग एवानुष्ठेय इतिचेत्तत्र ततोऽप्यधिकः प्रयासोऽस्तीति प्रतिपादयन्नाह-मध्येसमुद्रमिति । "पारेमध्ये षष्ठ्या वा” इत्यव्ययीभावः । दैत्येन रक्षसा मायिना कपटिना ॥२॥ तस्य प्रतापमाह-बध्यन्त इति । ताड्यन्ते । किंचेति स्त्रीसौख्यमपि तादृशमिति भावः ॥ ३ ॥ निष्कण्टकं निःसपत्नम् । अभेदविवक्षया शंभुर्ब्रह्मा शिवश्च तयोर्वरेण दर्पितो गर्वितः । तस्य रावणस्य त्वत्कर्तृकस्तत्कर्मको जय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/28&oldid=294499" इत्यस्माद् प्रतिप्राप्तम्