पुटमेतत् सुपुष्टितम्
६०
[ अध्यायः ६
शिवगीता ।



 
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ४९ ॥
श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् ॥
जपन्तो मम नामानि मम ध्यानपरायणाः ॥ ५० ॥
सर्वे ते स्वस्वदेहान्ते मत्सायुज्यं गताः पुरा ।
ततो ये परिदृश्यन्ते पदार्था मद्विभूतयः ॥.५१ ॥


स्मिन् मनसि तृष्णा अक्षमा चास्ति तादृशस्य मनसो लिङ्गम् । प्राणेषु वायुषु बहिरिन्द्रियेषु च वृत्तिरूपमाहुः । अन्तःकरणपरिणामरूपाः कामादयोऽन्यत्राप्यध्यस्यन्त इत्यर्थः । तस्मान्मनोनिग्रह एव कार्य इत्याह-तृष्णां छित्वेति । कीद्दशीं तृष्णां । हेतुजालस्य मूलम् शुभाशुभफलहेतूनां धर्माधर्मादीनां संघस्य मूलम्। अतएव “कामः संकल्पो विचिकित्सा" इति श्रुतौ काम एवादौ पठितः । तृष्णाजयानन्तरं कर्तव्यामाह-बुद्ध्येति । इह मयि चित्तं बुद्ध्या व्यवसायात्मिकया स्थापयित्वा । एवं पूर्वोक्तरीत्या ध्यायमाना ध्यायन्तः । चानश् नतु शानच् । ध्यै धातोः परस्मैपदित्वात् । एवं ये मां भजन्ते तेषामेव शान्तिर्मोक्ष इति भावः ॥ ४८ ॥ यतो वाच इति । यतो यस्माद्ब्राह्मणः । नन्वेवं सति औपनिषदत्वं भज्येतेत्याशङ्क्याह--अप्राप्येति । अभिधावृत्तिमप्राप्येत्यर्थः । तथाच तत्त्वंपदयोर्जडांशपरित्यागेन लक्षणया अखण्डार्थबोधकत्वाभ्युपगमान्न कश्चिद्दोषः । मनसा सहेत्यपरिपक्वमनसा सहेति तदर्थ: । "मनसैवानुद्रष्टव्याम्' इति श्रुतेः ।। "तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इति श्रुतेः ॥ ४९ ॥ श्रुत्वेति ॥ केवलस्य भावः कैवल्यं निष्प्रपञ्चमात्मस्वरूपं तज्ज्ञायतेऽनेनेति कैवल्यज्ञानम् शुद्धब्रह्मप्राप्तिसाधनं ज्ञानमित्यर्थः ॥ ५० ॥ ततः कारणात् ये ये पदार्था दृश्यन्ते ते ते सर्वेऽपि मम विभूतयः । यच्छब्द्बलात्तच्छब्दोऽध्याहार्यः ॥ ५१ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/63&oldid=299026" इत्यस्माद् प्रतिप्राप्तम्