पुटमेतत् सुपुष्टितम्



६७
बालानन्दिनीव्याख्यासहिता ।

 

श्रीराम उवाच ।


देव प्रपन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्ववन्द्य ।
प्रसीद गङ्गाधर चन्द्रमौले मां त्राहि संसारभयादनाथम् २२
  त्वत्तो हि जातं जगदेतदीश
   त्वय्येव भूतानि वसन्ति नित्यम् ।
  त्वय्येव शंभो विलयं प्रयान्ति
   भूमौ यथा वृक्षलतादयोऽपि ॥ २३ ॥
  ब्रह्मेन्द्ररुद्राश्च मरुद्गणाश्च
   गन्धर्वयक्षासुरसिद्धसङ्घाः ।
  गङ्गादिनद्यो वरुणालयाश्च
   वसन्ति शूलिंस्तव वक्रमन्ति ॥ २४ ॥
  त्वन्मायया कल्पितमिन्दुमौले
   त्वय्येव दृश्यत्वमुपैति विश्वम् ॥
भ्  भ्रान्त्या जनः पश्यति सर्वमेत
   च्छुक्तौ यथा रूप्यमहिं च रज्जौ ॥ २५ ॥
}}


रभूतैः । अर्थैरर्थप्रतिपादकैः श्लोकैरित्यर्थः ॥ २१ ॥ त्राहि त्रायस्वेत्यर्थः । त्राहीत्यार्षं रूपम् ॥२२॥ त्वत्त इति । उपादानत्वं निमित्तत्वं च पञ्चम्यर्थः । "सोऽकामयत बहु स्यां प्रजायेयेति” इति श्रुतेः । उभयस्य चेह संभवात् । कार्यमात्रोत्पत्तिस्थितिलयानामुपादानमेव शरणमिति दृष्टान्तेन द्रढयति—भूमाविति ॥२३॥ ब्रह्मेन्द्रेति । वरुणालयाः समुद्रा: । ब्रह्मादयः सर्वे तव वक्त्रमन्ति वक्त्रस्य समीपे मध्ये इति यावत्। अन्तिशब्दोऽन्तिकपर्यायो वेदे प्रसिद्धो "यदन्ति यच्च दूरके” इत्यादौ । यद्यपि अन्तिकयोगे पञ्चम्या षष्ठ्या वा भाव्यं तथाप्यार्षो विभक्तिव्यत्ययः ॥ २४ ॥ ननु ब्रह्मणो जगदुपादानत्वे सविकारत्वं स्यादित्याशङ्क्य तत्र परिणामवाद एव न विवर्तवाद इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/70&oldid=299263" इत्यस्माद् प्रतिप्राप्तम्