पुटमेतत् सुपुष्टितम्



७०
[ अध्यायः ७
शिवगीता ।

 
  तदप्यवश्यं मदविद्ययैव
   पूर्णश्चिदानन्दमयो यतस्त्वम् ॥ २९ ॥
  पूजेष्टपूर्तादिवरक्रियाणां
   भोक्तुः फलं यच्छसि शस्तमेव ।
  मृषैतदेवं वचनं पुरारे
   त्वत्तोऽस्ति भिन्नं नच किंचिदेव ॥ ३० ॥

 


यमेवेति भावः ॥ २८ ॥ ननु प्रपञ्चस्य मिथ्यात्वे तदधिष्ठानस्य मद्विग्रहस्यापि मिथ्यात्वापत्तौ तत्र विश्वमध्यस्तमिति । कथं ब्रुवे व्याघातादित्याशङ्क्य त्वद्देहेनोपलक्षितचिन्मात्राभिप्रायेणेदं ब्रुव इत्याह विचार्यमाण इति । यदिदं तव शरीरं जगतामाधारभावमुपैति तदप्यविचाररमणीयमेव । विचार्यमाणे तु तच्छरीरं ममाविद्ययैव कल्पितम्। त्वं तु पूर्णश्चिदानन्दरूप एव । तथाचेदं विग्रहादिकमप्यध्यस्तमिति भावः ॥ २९ ॥ नन्वेवं ब्रह्मभिन्नस्य सर्वस्यापि मिथ्यात्वे कर्मकाण्डादिश्रुतिरपि मिथ्यार्थबोधिका स्यादित्याशङ्क्य समाधत्ते-पूजेति । पूजादीनामिति शेषः । इष्टं यागः । पूर्तं तडागारामादि । तथा वरक्रियाणां दानाध्ययनादीनां फलं स्वगादि तच्च फलं भोक्तुर्यज्वादेस्त्वं यच्छसि । "फलमत उपपत्तेः" इति न्यायात् । अयं भावः । यावदविद्यं भेदवासनावासितानां कर्मकाण्डादिश्रुतिप्रतिपादितं सर्वं शस्तमेव प्रमाणमेवेत्यर्थः । महता पुण्योदयेनोत्पन्नब्रह्मसाक्षात्कारस्य हे पुरारे, किंचिदेव किमपि प्रपञ्चजातं त्वत्तो भिन्नं नास्तीति पश्यतस्तत्त्वज्ञानवतो दृष्ट्या एतत्पूर्वार्धप्रतिपादितार्थकम् । एवं तज्जातीयमन्यच्च वचनं मृषेत्यन्वयः । तथाच श्रुतिः "किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे” इति, स्मृतिश्च "नैव तस्य कृतेनार्थों नाकृतेनेह कश्वन” इति । "न निरोधो न चोत्पत्तिर्न बन्धो नच साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।" इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/73&oldid=299344" इत्यस्माद् प्रतिप्राप्तम्