पुटमेतत् सुपुष्टितम्



७६
[ अध्यायः ८
शिवगीता ।

 

श्रीभगवानुवाच ।

पञ्चभूतैः समारब्धो देहोऽयं पाञ्चभौतिकः ।

तत्र प्रधानं पृथिवी शेषाणां सहकारिता ॥ २ ॥
जरायुजोऽण्डजश्चेव स्वेदजश्चोद्भिदस्तथा ।
एवं चतुर्विधः प्रोक्तो देहोऽयं पाञ्चभौतिकः ॥ ३ ॥
मानसस्तु परः प्रोक्तो देवानामेव स स्मृतः ।
तत्र वक्ष्ये प्रथमतः प्रधानत्वाज्जरायुजम् ॥ ४ ॥
शुक्रशोणितसंभूतवृत्तिरेव जरायुजः ।
स्त्रीणां गर्भाशये शुक्रमृतुकाले विशेद्यदा ।
रजसा योषितो युक्तं तदेव स्याज्जरायुजम् ॥ ५ ॥
बाहुल्याद्रजसः स्त्री स्याच्छुक्राधिक्ये पुमान्भवेत् ।
शुक्रशोणितयोः साम्ये जायतेऽथ नपुंसकः ॥ ६ ॥
 


पञ्चभूतैरिति । अयमपरोक्षः प्राणिनां देहः पाञ्चभौतिकः पञ्चभूतानां परिणामः । यतः पञ्चभूतैरारब्धः तत्र तस्मिन्देहे पृथिवी प्रधानं मुख्येत्यर्थः ।। 'वैशेष्यात्तद्वादः' इति न्यायात् । एवमाप्ये देहादौ द्रष्टव्यम् । शेषा इत्यर्थः । तदंशानामल्पीयस्त्वात्सहकारित्वमुक्तम् ॥ २ ॥ उद्भिनत्ति भूमिमित्युद्भिदः । इगुपधलक्षणः कप्रत्ययः ॥३॥ प्रधानत्वादिति । जरायुजं मनुष्यदेहं पुरुषार्थसाधनत्वेन मुख्यत्वादिति भावः ॥ ४ ॥ शुक्रेति। शुक्रशोणिताभ्यां संभूता जाता वृत्तिरुत्पत्तिर्यस्य स तथा । एर्वभूत एव जरायुजो नतु तन्निरपेक्षोत्पत्तिक इत्यर्थः । पूर्वश्लोकस्यैव शेषभूतमर्धमिदम् । स्त्रीणामिति । गर्भ आशेतेऽस्मिन्निति गर्भाशयः पेशी सैव जरायुशब्दवाच्या । "गर्भाशयो जरायुः स्यात्'इत्यमरः । तस्मिन् गर्भाशये शुक्रं ऋतुकाले विशेत्तदा योषितः स्त्रिया रजसा शोणितेन युक्तं तदेव शुक्रं ज्ञरायुजं स्यात् ॥ ५ ॥ शुक्रशोणितयोरन्यतराधिक्ये, सति ,जाय- ·

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/79&oldid=299472" इत्यस्माद् प्रतिप्राप्तम्