पुटमेतत् सुपुष्टितम्



७७
बालानन्दिनीव्याख्यासहिता ।

 

ऋतुस्नाता भवेन्नारी चतुर्थदिवसे ततः ॥
ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि ॥ ७ ॥
तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत् ॥ ८ ॥
षोडशे दिवसे गर्भों जायते यदि सुभ्रुवः ।
चक्रवर्ती तदा राजा जायते स न संशयः ॥ ९ ॥
ऋतुस्नाता यस्य पुंसः साकाङ्क्षं मुखमीक्षते ॥
तदाकृतिर्भवेद्गर्भस्तत्पश्येत्स्वामिनो मुखम् ॥ १० ॥

 


मानं भेदविशेषमाह-बाहुल्यादिति । ’न भ्राण्नपान्नवेदानासत्या' इति निपातनान्नपुंसकशब्दः साधुः ॥ ६ ॥ ऋतुस्नातेति । षोडशदिनरूपमवधिमभिव्याप्येत्यर्थः । तथाच रजोदर्शनादारभ्याषोडशदिनं ऋतुकाल इति फलितार्थः । एवं स्थिते चतुर्थदिवसे नारी ऋतुस्नाता भवेत् ॥ ७ ॥ ततः पञ्चमदिनमारभ्यायुग्मासु पञ्चमसप्तमादिषु रात्रिषु भर्तृसंयोगे स्त्री स्यात्। युग्मासु रात्रिषु पुमान् स्यात्। अयुग्मासु रात्रिष्वपि शुक्रबाहुल्ये पुमान् स्यात्किन्तु स्त्र्याकृतिः । तथा युग्मासु रात्रिषु शोणितातिरेके स्त्री स्यात्किंतु पुरुषाकृतिरित्यविरोधो द्रष्टव्यः ।। चतुर्थरात्रों गमनं वैकल्पिकम् । अप्रमाणोपन्यासस्तु दीक्षितकृतटीकायां द्रष्टव्य इति दिक् ॥ ८ ॥ षोडश इति । अत्र सर्वत्र दिवसशब्दो रात्र्युपलक्षकः । चक्रवर्ती सार्वभौमः । ब्राह्मणश्चेज्ज्ञानपारगः स्यात् ॥ ९ ॥ ऋतुस्नातेति । तत्तस्मात्कारणात्स्वामिनो भर्तुः । अत्र लिङ्गपुराणसंग्रहः---"चतुर्थ्यां रात्रौविद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम् । दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते । पञ्चम्यामुत्तमां कन्यां षष्ठ्यां सत्पुत्रं सप्तम्यां कन्यां अष्टम्यां संपन्नं पुत्रं” इत्यादिफलानि वर्णितानि। ‘त्रयोदश्यां व्यभिचारिणीं कन्यां चतुर्दश्यां सत्पुत्रं पञ्चदश्यां धर्मज्ञां कन्यां षोडश्यां ज्ञानपारगं पुत्रं प्रसूयते" इत्यादिफलं ज्ञेयमिति दिक् ॥ १० ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/80&oldid=299479" इत्यस्माद् प्रतिप्राप्तम्