पुटमेतत् सुपुष्टितम्



७९
बालानन्दिनीव्याख्यासहिता ।

 

नपुंसकस्तूदरस्य भागस्तिष्ठति मध्यमे ॥
अतो दक्षिणपार्श्र्वे तु शेते माता पुमान्यदि ॥ १७ ॥
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा । .
विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् ॥ १८ ॥
चूतुर्थे व्यक्तता तेषां भावानामपि जायते ।
पुंसां स्थैर्यादयो भावा भूतत्वाद्यास्तु योषिताम् ॥१९॥
नपुंसके च ते मिश्रा भवन्ति रघुनन्दन ।
मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ॥ २० ॥
ततो मातुर्मनोऽभीष्टं कुर्याद्गर्भविवृद्धये ॥
तां च द्विहृदयां नारीमाहुर्दौहृदिनीं ततः ॥ २१ ॥
अदानुद्दोहृदानां स्युर्गर्भस्य व्यङ्गतादयः ॥
मातुर्यद्विषये लोभस्तदार्तो जायते सुतः ॥ २२ ॥

 


गर्भः स्वतोऽपि स्वत एवेत्यर्थः ॥ १६ ॥ १७ ॥ अङ्गप्रत्यङ्गेति । तदा चतुर्थमासे अङ्गानि करचरणादीनि प्रत्यङ्गानि अङ्गुल्यादीनि तेषां भागा अंशाः सूक्ष्मा युगपत् स्युः । जन्मन उत्पत्तेरनन्तरं संभव उत्पत्तिर्येषां तान् तथोक्तान् श्मश्रुदन्तादीन्विहाय ॥ १८ ॥ चतुर्थे इति । तेषां भावानां वक्ष्यमाणानामपि अभिव्यक्तिर्जायते । के ते भावा इत्याकाङ्क्षायामाह-पुंसामिति । योषितां भूतत्वाद्याः । भूतत्वं चाञ्चल्यम् ॥ १९ ॥ नपुंसक इति । मातृजमिति गर्भस्य हृदयं मातुर्हृदयाज्जायत इत्यर्थः । अतो मातुराकाङ्क्षितानेव विषयानभिकाङ्क्षति ॥ २० ॥ तत इति । ततः कारणाद्गर्भस्य विवृद्धये मातुर्मनसो यद्यदन्नपानाद्यभीष्टं तत्कुर्यात् । तां चेति । द्वे हृदये यस्यास्तां दौहृदिनीम् । पृषोदरादित्वात्साधुः ॥ २१ ॥ अदानादिति । दोहदानां गर्भिण्यभिलषितार्थानामदानात् गर्भस्य व्यङ्गता अङ्गन्यूनत्वम् । आदिपदेन अशक्तबुद्धिमान्द्यत्वादीनां संग्रहः ॥ २२ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/82&oldid=300784" इत्यस्माद् प्रतिप्राप्तम्