पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शिवार्चनाचन्द्रिकायाम्

खैरनाळिकेराथं पालाशं तालवंशजम्। तृणपर्णपिशाचोत्थमिष्टकाङ्गारभस्म- जम् । अंगुलीच विवर्णानि सुवर्णादिकृतं तथा । प्रतिपन्नवमीषष्टी द्वाद शी पञ्चपर्वकम् । उपवासदिनं जन्मत्रयं च शनिवासरम् ॥ भानुवारंख्य तीपातं प्रहणश्राद्धवासरम् । सूर्योदयानन्तरं च विवर्जयें दन्तधावनम् ॥ अ लाभे दन्तकाष्टानां निषिद्धदिवसेषु च । गण्डूपैर्बादशावृत्तैर्दलैर्वा शोधयेद्र दान् ॥ जिह्वानिलेंहनं कुर्याज्जिह्वमलविशोधनैः ॥ फालाक्षिश्रोत्रनासास्य रेतोविण्मूत्रगात्रजम् । करपादगतं यद्वच्छेद्धयं तत्सकलं मलम् ॥ नासिका श्रोत्रनेत्रादिक्षालनेन विशुध्यति ॥ एवं मलानेि सैशष्य वरुणस्तनमाच रेत् । अशेषमालिन्यहरं दुस्त्रमादिविनाशनम् ॥

॥ अथ आनविधिः ॥

विधिवदाचान्तः कृतकरन्यासः प्राणानायम्य दर्भान्धारयन् ॥ अमु- कस्थे रवौ मासि तिथौ बारे सरिद्वरे । स्नानं देव करिष्यामि त्वत्पूजार्थप्रसी द मे ॥ इति विज्ञाप्य शुद्धभूमि मष्टांगुलपर्थतं हुंफडन्तास्त्रेण खात्वा तेनैत्र मन्त्रेण मृदमुद्धृत्य तद्वस्तुनि मृदं मूलमन्त्रेण नमोन्तहृदयेनाऽऽदाय नमे न्तहृदयेन प्रथममुद्धृतया मृदा स्वातमापूर्य नमोन्तशिरसा सरिसरस्तटा कादितीरे विशुद्धे निक्षिपेत् । सरिदादीनां दक्षिणतरं स्नानार्थं मतिप्रश स्तम् । ततो हुंफडन्तास्त्रेण मृदमभ्युक्ष्य नमोन्तशिरसा मृदमस्त्रेण मूल दीन्युद्धृत्य नमोन्तकवचेन तां त्रिधा विभज्य नभ्यादिपादान्त मेकांशेन प्रक्षाल्य द्वितीयमंशं सप्तवार मस्रमन्त्रजप्तमत्ररश्मिसम्पर्कदीप्तं विभाव्य सत्रंमी तेनालिप्य जलं प्रविश्य जलमस्त्रेणालोड्यांगुष्ठाभ्यां कथं तर्जनी भ्यामक्षिणी मध्यमाभ्यां नासिकेच वृदं पिधाय प्रणवं मूलसहितं वा जपन् हृदये वक़दस्त्रं देहं तत्तेजःपुञ्जपिञ्जरच्छ|वें विभावयन् जले निमग्नो यावच्छक्ति अवतिष्ठेत । अथवा मृदं द्वेधा विभज्य अत्रजतेन एकेन भागे.