पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शैवसन्ध्यायप्रकारः ।

न सर्वमङ्गमालिप्य स्यात् । तदेतन्मलग्नानम् । यद्वा- वक्ष्यमाणविधि नानार्थमेत्र मृदाहरणम् । मलनानं तु हरिद्रामलकादिपिष्टैरेख कार्यम् । अत्र रेतोविण्मूत्रनासिकामुखचक्षुश्रोत्रनखपादमलरूपाणां शारीरमलानां शीचादिमलस्नानान्तकर्मान्तर्गतैः मृद्दन्तकाष्ठहरिद्रामलकादिघर्षणैरुदकसेच नैश्च शुद्धिः । (१) वाचिकमलस्नानं स्नानकालिकैः प्रणवादिजपैः। मलस्नान मस्त्रमन्त्रस्नानादिभिः । ततो जलादुत्थाय आदित्यं निरीक्ष्य अत्रेण मूर्ति निक्षिप्य जलादुत्तीर्याचम्याविरक्तो द्विजश्वेदैदिकसन्ध्यामुपास्य संक्षेपतः शै यीमपि सन्ध्यामुपासीत । विरक्तो द्विजश्चतुर्थश्च शैवीमेवोपासीत ॥

॥ संक्षिप्तशैवसन्ध्याप्रकारः ॥

अत्त्रमन्त्रेण शिरसि त्रिवारमंगुल्यग्रगतै जलबिन्दुभिः प्रोक्ष्य (शि- वास्त्रायविद्महे कालानलाय धीमहि । तनश्शस्रः प्रचोदयात्। इत्यस्स्रगा यत्र्या सूर्यमण्डलस्थाय अस्त्राय त्रिवारमथै दत्वा यथाशक्त्यस्रगायत्र ज पेत् । यद्वा अन्नसन्ध्यास्थाने हृदये ज्वलन्तमन्नमन्नं ध्यायेत् । ततो वि धिस्नानार्थ बिन्दुस्थानादंगादितीर्थानां मध्ये एकतमं तीर्थं अंकुशमुद्रया वौ षडन्तहृदयेनाकृष्य उद्भवमुद्रया नमोन्तहृदयेन पुरतस्संस्थाप्य तेनापूरितं सरित्तटाकादिकं सञ्चिन्तयेत् । तदनु विधिस्नानार्थं स्थापितमृद्भाग मादाय नाभिदन्नचलं प्रविश्य । नदीषु प्रवाहाभिमुखोऽन्यत्र प्राङ्मुख उदङ्मुखो या मस्यमण्डूकादिवासभूत जलदोषपरिहारार्थं हस्तमात्रं चतुरथं शिवतीर्थ पुरतः परिकल्पयेत् । तत्रायं क्रमः-मृद्भागं वामकरे पूर्वयाम्यसौम्यदिश त्रि- धा विभज्य पूर्व सप्तवारावृत्तेनास्त्रमन्त्रेणानभिमन्त्र्य याम्यमष्टघरावृत्तेन कव- चान्तैरद्धेयं सौम्यं दशवारावृत्तेनास्त्रमन्त्रेण शिवेनचाभिमन्त्र्य तत्रास्त्रजप्तं


१• शुद्धिचमूभिंनिषिच्यजयादुत्तयिचम्यार्थिनको इति पाठभेदः ।