पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माल्यभोजन विचारः ॥ - भः पादांगुष्ठे तु दक्षिणे ॥ स्त्रावयेत्तु शिवं स्मृत्वा हृन्मन्त्रं तु समुच्चरन् । चुळकोदकमेतःस्यात् स्वात्मनः पादमूलतः ॥ प्राणाग्निहोत्रमित्येवं नि- व्यमेतदुदाहृतम् । अग्निकार्य मिदं प्रोक्तं शृणुत्वं कुण्डलक्षण' मिति || इदं भोजनमनिवेदितान्ननेत्र कर्तव्यम् । तदर्थमनिवेदितान्नसद्भावः परा- र्थपूजाया 'मेकभागं निवेद्यं स्या देकभागं हुतं भवेत् । एकभागं तु ब ल्यर्थं शेषमाचार्यभोजन'मिति आगमवचनैर्दर्शितः । आत्मार्थपूजायां 'पा- कादर्धे समुद्धृत्य तस्यार्धे शंभवेऽर्पयेत् । अग्नावर्धेन जुहुयात् तद्विविश्व निगद्यत' इत्यादि चुलीहोमप्रकरणागमत्रचनेदर्शितः । द्वितीयभोजनंतु वातुळोत्तरे दर्शितम् – 'रूपं समर्प द्रव्यस्य रुचिमप्यर्प येच्छिवे । उभया- र्पणहीनं चेत् नैवेद्यं निष्फलं भवेत् ॥ तत्तत्प्रसादभोगान्तं नैवेद्यार्पणमु- च्यते । प्रसाददानहीनं चेत् नेवेद्यमपि निष्फल मित्यादिना । इदमार- ब्धासमाप्त निबेदनक्रियेणान्नेन कर्तव्यम् । नैवेद्योपचारसमये देवस्य पुर- तो यन्नेवेद्यं निहितं तस्य तदानीं रूपार्पणेनारब्धा निवेदनक्रिया रुच्य र्पणपर्यन्त मनुवर्तत इति तदेवारब्धासमाप्तनिवेदनक्रियमन्नम् । तच्चं देव- पित्रायुद्देशेन दत्तमन्नं तत्समर्पणबुद्ध्येव पूजकरिशवसमर्पण बुद्ध्या भुञ्जीत तत्तृतीयं भोजनं । 'मलिङ्गधारिणो लोके देशिका मत्परायणाः । मदेक- शरणास्तेषु योग्यं नेवान्यजन्तुषु || स्त्राद्यानिचादनीयानि पेयान्यन्यानि यानि च । देयानितानिये शंभो रश्नीया हासभावतः|| दासमार्गप्रपन्नाये शै- वे पाशुपते स्थिताः । तैरेव पेयंभोज्यं चाघ्रातत्र्यंच मुमुक्षुभि' रिति का- मिकागमादिषु प्रसिद्धमिदं भोजनं निवेदितेनैव कर्तव्यम् । देवस्य पुरतो मुमुक्षुभि नैवेद्योपचारसमये यन्निहितं तत्तदानीमेव सूक्ष्मरूपेण रुच्यासह शिवेनोपभुक्तमिति निवेदितमुच्यते । तदेव शिवोच्छिष्टं शुश्रूषार्थ ब्राह्मण- दास्यं प्रपन्नश्शूद्रस्तदुच्छिष्टमित्र शिवदास्यं प्रपन्नः भुञ्जीत । एवंच शिवनि- मल्ये यानि सामान्यतो निषेत्रवचनानि तानि शिवदास्यभावनारहितपशुरू- -