पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैवसन्ध्याभकारः॥

॥ तत्प्रकारः ।


सहितया गायत्र्यावा त्रिः प्राणानायम्य हौं नेत्राभ्यां नमद्वयुद्ध भ्यां नेत्रयोर्दिव्यमुद्रां विन्यस्य नमोन्तमूलेन जलं निरीक्ष्य तेनैव सत: चौषडंतकवचेनाभ्युक्ष्य घोषडंतहृदयेनांकुशमुद्रया बिन्दुस्थानाङ्गी कतमं तीर्थमाकृष्य नमोन्तहृदयेनोद्भवमुद्रया तत्तीर्थं जले निक्षिय मूला भिमन्त्र्य हुंफडन्तास्त्रेण संरक्ष्य नमोन्तकत्रचेनावकुण्ठ्य वैषडन्तशतिम ण धेनुमुद्रया अमृतीकुर्यात् । अथ संभ्यां ध्यायेत् । संया कुिंभ ब्राही वैष्णवी रौद्रेति । तत्र ‘रक्तस्त्रवसनारक्ता रक्तालङ्कारसनिता। हंसासनसमासीना यज्ञसूत्रजटाधरा ॥चतुभुजाचतुर्वक्त्र लोचनाष्टकभूषिता। अक्षमालां त्रुचं सव्ये बामे दण्डं कमण्डलुम् ॥ दधाना । ब्रह्मदत्रया प्रातस्सन्ध्या त्रिधाच सा । प्रातःकालेऽपनक्षत्रे सुबाला मुक्तिदा प्रभुः। मध्यमा प्रातस्तु लुप्तनक्षत्रे भुक्तिमुक्तिप्रदायिनी । ज्ञानशक्तिस्वरूपा सा बाल्यमाश्रिता ॥ भुक्तिप्रदायिनी भानो रफ़ीमण्डलदर्शने । क्रियाशक्ति स्त्ररूपासा प्रौढा बाल्यं समाश्रिता ॥ सुवर्णपङ्कजासीना सितत्रत्रादिभूषिता। वनमालेपवीताभ्यां भूषिताच द्विलोचना । एकवक्त्रा चतुर्हस्ता दक्षिणे सगदांबुजा । शङ्कचक्रधरा वामे मज्ञा सन्ध्यातु वैष्णवी ॥ साचद्वितीया यामस्य तुर्यभागे त्रिधr भवेत् । आद्यांशे मुक्तिदा साच किञ्चिदुद्भिन्नषेध ना। मध्यांशे मध्यतारुण्या वागीशी भुक्तिमुक्तिदा ॥ ज्वालाभिधा तृतीयां शे मुक्तिदा प्रौढयौवना । वृषपङ्कजमध्यस्था त्रिणेत्रा चन्द्रशेखरा । शार्दू लचर्मवसना मेघश्यामळाविग्रहा । त्रिशूलक्षधरा सव्ये वामे साभयशक्ति का ॥ सायं सन्ध्या स्मृतारोह्र त्रिविधासापि पूर्ववत् । काले आरक्तार्ककरे किञ्चिचलतथैधना ॥ वामाभिधाना सारौद्री ध्यातृणां मुक्ति द्विती