पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शिवार्चनाचन्द्रिकायाम्

यौवनार्धयुताऽभ्रकं ज्येष्ठाख्या भुक्तिमुक्तिदा ॥ भुक्तिदास्तमिते सूर्ये रौद्रयाख्या गतयौवना । एवं नवविधास्संच्या शिवशास्त्रे शिवोदिताः सा क्षिभूतास्समस्तस्य पूजिता वांछितप्रदाः ॥ ब्राहं हृत्पङ्कजगता वैष्णवी विन्दुमडगा । ब्रह्मरन्ध्रगता रौद्रश्च स्वस्वकालेषु चिन्तयेत् । प्रातस्सन्ध्या समयिनो मझुमाच विशेषिणः। निर्वाणदीक्षितस्यैव संध्यात्रितयमिष्यते ॥ तत्र यस्यासप्तकलाप्रासादप्रवण। बुधः । सार्बिन्दुशक्तिसमनास्थानत्रित- यवर्तिनीः । मृणाळतन्तुवत्तन्वी रारक्तश्वेतचामराः ॥ ध्यायेक्रियादृगिच्छा- ख्याः प्रासादेश्चारपूर्वकम् ॥ यस्य तु द्वादशकले प्रसादे निष्ठितामतिः। तेन सन्ध्या परा चिन्त्या या निशीथे विभाव्यतें ॥ नाभ्यांदिद्वादशान्तान्तं ततो(१)नाभ्यवसानकम् । गमागमवती तुर्या निरूपा मेचकाऽथवा ॥ ज्ञा निनां तु वरा सन्ध्या शिवबोधस्त्ररूपिणी । द्वादशांतस्थितं शंभु चन्द्रि- केन्दुमिश्राश्रिता ॥ एकंव वस्तुतस्सन्ध्या शिवशक्तिस्वरूपिणी। कलाधि कारिभेदेन सैत्र भिन्ना त्रिधा मता ॥ सन्ध्याचिन्तनमेवेदं सन्ध्यावन्दन। मुच्यते । अङ्गमस्य प्रधानस्य यदन्यन्मार्जनादिकम् ॥ एवं कृतसन्ध्योपा सनादिकर्मणा शिवपूजा समारम्मणीया ।

तत्रायं क्रमः--ततगुष्टमीशान मनामिन्न ममृतकलां च ध्यास्त्र अंगुयुक्तयाऽनमिकया चक्षुषी नासिके श्रोत्रे अंसं हृदयं नाभि शिरश्च क्रमेण आदित्यस्तृष्यतु विष्णुस्तप्यचिति भावयनेव स्पृशेत् । एवं कृते । शिवतेजसंपर्कात् क्षुभितानामिकामृतप्रत्रहतृप्तः नेत्राद्यधिष्ठातार स्सू यदयो विरघन्त देवाः कर्तुरधिष्टानोपवृद्मिका भवन्ति । तदनंतरं शरीरगतपञ्चत्रिंशतस्वशुद्धयै चिन्मात्राचमनं कुर्यात् ।

तत्रायंत्रिशेषः-सुवर्णवर्ण पद्माक्षमालास्रत्रकुडिकालंकृतकरस्चतु


१. नासा इतिपाठभेदः ।