पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4]

२५
देहयद्विप्रकारः ।

स्तम् । एवंच एकैकस्मिन्नुद्धते पूरकाद्यत्रयत्रयः प्राणायामा इति पृथि व्यां पथाना मुदातानां पञ्चदशंप्राणायामास्संपद्यन्ते । जलादिषु द्वादश नञ्च पद त्रयश्च भवन्ति । एकैकस्मिञ्च रेचकादिरूपे प्राणायामे द्वादश मात्राकालः । ततश्चैकैक उद्धतः षट् त्रिंशन्मात्राकालो भवति । यद्वा धारणार्थं कुम्भकप्राणायाम एव द्वादशमात्राकालनियमः। पूरकरेचकयो र्यथासंभवं कालो ग्राह्यः । जानुमण्डल मद्वैत मच्छिंबित मेकवारं प्रद क्षिणीकृत्य अंगुळिफोटनकालो मात्राकालः। द्विःप्रदक्षिणीकृत्य अंगुळि स्फोटनकाल इति तु सिद्धान्तशेखरादिद्युक्तम् । अंयच कनिष्ठ मात्राकालः। द्विगुणो मध्यमः । त्रिगुण उत्तमः । इत्थं कालविशेषावच्छिन्नप्राणवायुप्रव तेनात्मक मुद्घातमनपेक्ष्य तत्तद्णसमसह्यकलमन्त्रोच्चारणेन तत्तद्रण- सारणानुसन्धानरूपां वा एकवारं तत्तकलामन्तोच्चारणेन तत्तकलातवः भुवनत्रर्णपदमन्त्रयुक्तानां पार्थिवमण्डलादीनां स्वात्मानंप्रति प्रतिबन्ध- कवनिवृत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपां वा भूतशुद्धिं कुर्यात् । पार्थिवादिमण्डलानिच निवृत्तिप्रतिष्टाविद्याशान्ति शान्त्यतीतकला मयानि शरीरे पादादि जान्यादि नाभ्यादि कृण्ठादि भ्रमध्यादिव स्थितानि। हृत्कण्ठतालुभ्रमध्यब्रह्मरन्ध्राश्रितानिवा शतकोटियोजन परिमाणमारभ्य उत्तरोत्तरदशगुणपरिमाणानि . चतुरश्रार्धचन्द्रः त्रिकोणग, षडश्र वृत्तखंपाणि बद्धपद्मद्वय स्वस्तिक षबिंबैकबिन्दुज्ञांछितानि पीतरक्तश्वेतकृष्णधूम्रव र्णानि कठिनद्रवोष्णचलनावकाशस्त्रभावानिं गन्धादिपञ्चचतुस्त्रिद्वयेकगु णानि ब्रह्मविष्णुरुद्रमहेश्वरसदाशिषाधिष्ठितानि बिन्दुयुक्तलकारखाकाररेफ यकारहकाररूपैः पार्थिवादिबीजैर्युक्तानि भावनीयानि । तत्र निवृत्ति- कलायां पृथिवीतत्वमेकं अष्टोत्तरशतं भुवनानि ककार एकोत्रर्णः अष्टाविंश तिपदमि सद्योजातहृदयायै ह्र मन्त्री ।-प्रतिष्ठाकलय जलादिंप्रधृत्य