पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
लिङषुद्धिहि।।

लिमस्तकायूनां हृदयेनावरोप्य तत्पुष्पं लिङ्गमूर्छि विन्यस्य निर्माल्य मी: शानदिशि हृदयेनशुद्दपानिधाय अत्रेमचंद्र पाशुपतात्रेण पीठं प्रक्षाळ्य सामान्यार्थजलेन स्वाहान्तं हृदाऽभिषिञ्चेत् । एवं कृते पूर्वपूगसमाप्ती लिङ्गपीयविन्यस्तमन्त्रोपसंहारानन्तरं लिङ्पीड्योरासक्ताः पूणकस्य भुक्ति मुक्तिप्रतिबन्धकविन निरस्त भवन्ति । किञ्च हृदयाम्बुनपनेन शुद्धे पुनः मन्त्रविन्यासयोग्यं भवति । इति लिङ्गशुद्धिः ॥ ततशिवशक्तिभ्यां नम इति लिङ्गमुद्रां प्रदर्ष आसनमूर्तिमूलै रष्ट- पुष्पिकयाचा संपूज्य धूपदीपौ प्रदर्य सुवर्णरजतताम्रमयशंखशुक्तिमोध्र- न्यतमपात्रेण चतुरंगुळदीर्घया गोशृङ्गाप्रप्रमाणया धारयाऽभिषिच्य, हं स्तयन्त्रोद्भवतैलेन गोघतेनवाऽभ्यज्य पिष्टचूर्णादमिर्विल्पकृष्णतोयेनाभि पिष्य शिरसि पुष्यमारोप्य पञ्चगव्य प्रयेक पथामृतफलरससंयुक्तपथामृतै रन्तरान्तराशिरशिखनेत्रैः पुष्पधूपदीपसमर्पणपूर्वक मस्स्रमन्त्रेण घण्ट ताडयनभिषिचेत् । एवं फलोदकादिभिस्सिवेत् । तत्र फलोदकं नाम सुगन्धिजलं विलुपनसनारिकेळखण्ड सत्वग्दाडिमीबीजपूरपुनगलि कुचनारङ्गचूतकदळीफलोपेतमुदकम् । यवनीवारीहिमुद्भसिद्धार्थ सौ- गन्धिकहेमशालिबीजसहितमुदकं बीजोदकं। तेनाभिषिच्य मूलबीजेन गन्ध पुष्पधूपदीपैरर्चयेत् । स्फटिकमुक्ताफलमाणिक्कविद्मगोमेदकपुष्यराग ग्र रुडेन्द्रनीलसाहितमुदकं रनोदेकं । तेनाभिषिच्य वर्णमन्त्रेण गन्धादि भिरर्चयेत् । चन्दनागरुकस्तूरी कुंकुमकपूरेमनाश्शिलैलाकुष्ठतकोललथुङ्ग शरचम्पकमुकुळचूर्णसहितमुदकं गन्धोदकं । तेनाभिषिच्य गन्धपुष्पधूपं दीपनैवेद्यानि नाममन्त्रेण समर्पयेत् । चम्पकमडिकाकेतकीपाटलकुन्द पुन्नगनन्द्यवर्तजातीमन्दारकरवीरपद्मोत्पलगिरिपुष्पयुक्तं जीरदमनकादि- मिश्रितमुदकं पुष्पोदकं। तेनाभिषिच्य शिवमन्त्रेण गन्धपुष्पधूपदीपं दद्यात् । ततो नाममन्त्रं समुचरन्शुद्धेनानेन शनैःशनैरभिषिध्य तदनंलिङ्गमभितस्थितं