पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
लिङ्गशुद्धिः ।।

काधिकान्यष्टोत्तरशतं रन्ध्राणि कुर्यात् । मध्यकोष्ठस्यमंख्यरन्ध्रमेकं परितो वाटे पूर्वादिकोटेषु त्रीणिनीणि रन्ध्राणीत्येवं मद्यमपात्रस्य पञ्चविंशति रन्ध्राणि कुर्यात् । वृत्तं चेदष्टदळपत्रं विलिख्य कर्णिकाया मद्ये परितश्च नत्ररन्ध्राणि प्रतिदॐ द्वादशरन्ध्राणि दळेभ्यो बर्हिधृत्ते महादिक्षु चत्वा रिचोत्तमपात्रस्य कुर्यात् । इतरपात्रयोरट्दळपने चढ्रश्नवत् द्रव्याणि द्र ष्टव्यानि । एवंभूतं पात्रं देवस्योपरि हस्तधृतं कृत्वा शब्दजलेनापूर्य हस्ता भ्यां धारयन् मूलेन धाराभिरभिषिंचेत् । एवमभिषेकार्थानिप्राक्संस्कृत पञ्चगव्यादिव्यतिरिक्तानि तैलादीन्यस्त्रेणसंप्रोक्ष्यकवचेनावकुण्ड्यास्त्रेण सं. रक्ष्य हृदयबीजेनाभिषेचने विनियोजयेत् । एवं प्रपद्येनाभिषेकं कर्तुमश- क्तशुद्धजलेनाभिषेचयेत् । ततो मूलेन मन्त्रपुष्पं दत्वा मन्त्रानं निवेद्य शुद्धमृदुवाससा शनैस्संमृज्य पनपीठे स्थापयेत् । तत उत्थाय शिवंप्रदक्षिणी कृत्य नितिकोणस्थितवास्त्वधिपति ब्रह्मस्थानादुत्तररूपं शिवमन्दिरस्य वायुकोणं गत्वा तत्र श्यामवर्ण दन्ताक्षसूत्रपाशांकुशान्करैः पुष्करेण बी- जपूरश्च धारयन्तं दक्षिणाभिमुखमुपविष्टं गणपतिमावाहनादिसर्वोपचारै संपूज्य ॥ (श्लो) शिश्वार्चनं गणेशान निर्विघ्नं कुरुमेसदेति प्रार्थयेत् । ततः प्राग्भागे शित्रखेटकस्योत्तरदिशारूपे श्रीफलकमलाभयधारिणीं त्रिणेतां शि वशक्तिरूपां दक्षिणाभिमुखीमुपविष्टां महालङ्गं तथैव संपूज्य भमातशिवा र्चनद्रव्यसमृद्धिं कुरुमेसदे’ति प्रार्थयेत् । ततः प्राग्भागे शिवमन्दिरस्येशान कोणरूपे सदाशीवानन्तश्रीकण्ठांबिकागुहविष्णुधातृरूपान् प्रसन्नवदनान्यो गपट्टधरान्व्याख्यामुद्राक्षसूत्रात्रिराजितकरद्वयान् गौरवर्णीन्दाक्षिणामुखमुप- विष्टान्सप्तगुरून्वा शिवादिस्वरूपगुरुपर्यन्तान्सर्वान्गुरून्या तथैव सर्वोपचा- रैस्संपूज्य ‘शिवादिगुरखो मह्य मनुज्ञां दातुमर्हथ । शिवार्चनं करिष्येहं युष्मदर्शितमार्गतःइति प्रार्थयेत् ॥ गुरुस्थाने श्रीगुरुपादुकाभ्यां नम